________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-२. “सूत्रकृत् ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
सूत्रकृतांगे
हत्क्रमः।।
यहां
देखीए
॥५१॥
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
पृथ्व्युपमादि, क्रियावादादिशातृत्व, स्त्रीवर्जनादि, वीरस्तुतिः
श्रोतृणां फलं च । १५२ ॥ इति वीरस्तुत्याख्यं षष्ठमध्ययनम् ।। ८६-९० नि० शीलनिक्षेपाः (४) द्रव्ये
प्रावरणादी, भावे ओघे विरत्यादि, अन्त्ये ज्ञानतपआदि, अधर्मकोपादिश्च, अविरताधिकारात् कुशीलाध्ययनं, अप्रासुकसेविनां शीलवादिता कुशीलत्वं गोद्यातकादिवत् अग्निहो
त्रवादिजलशौचबादिवच। १५४ ३८१-४१०७ पृथ्व्याद्या जीवमेदाः
(दधिसौवीरकादिषु जीवाः ) तेषु विपर्यस्तः, त्रसस्थावरघाती ।
क्रूरकर्मा, संसारहेतुकर्मबन्धकवेदकः, अझ्यारम्भकः, हरितादिच्छेदकः, जात्यादिविनाशकः, परत्र गर्भावस्थायां मृतिः, एकान्तदुःखो लोकः, नाहारवजैनेन न शीतोदकेन वा प्रातः स्नानेन क्षारानास्वादेन न मोक्षः, मद्यमांसाहारेण भवनमः, स्नानादमोक्षः मत्स्यादिवत् , अशुभवत् शुभस्य हरणं स्यात् जलवह्रिसिद्धिवादो मिथ्या, घातेन भवभ्रमः, तस्मात् विद्वान् विरतादिगुणः, सन्निधिमान् स्नाता वस्त्रप्रक्षालकः नाझ्याइरे, बीजकन्दाद्यभोजी, स्नानख्यादिविरतश्च धीरः, स्वादुकुलपर्येषी,
उदरानुगृया धर्माख्यायकः, अशनाद्यर्थमालापकः, मुखमाङ्गलिकः, अन्नाद्यर्थमनुप्रियभाषी कुशीलः, अशातपिण्डः, पूजनकामी, शब्दायसङ्गोऽगृद्धः, दु:खसहादिगुणः, विवेककाझी फलकायतकृष्टो मुच्येत । १६५ ॥ इति सप्तमं कुशीलाध्ययनम् ॥ ९१-९७ नि० वीर्यनिक्षेपाः (६) द्रव्ये
सचित्ते द्विपदचतुष्पदापदाना, अचित्ते आहारप्रावरणप्रहरणीषध्यादीनां, भावे औरस्येन्द्रियाध्यात्मिकबलानि, औरस्यं संभवे संभाव्ये च, इन्द्रियजमपि, आध्यात्मिके उद्यमधृतिधैर्यशौर्य
का॥५१॥
सुत्ताणि
~69~