________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र-२. "सूत्रकृत् ।
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
सूत्रकृतांगे
॥ ४२ ॥
२९. नि० समयनिक्षेपाः ( १२ १२) १० ३० नि० उद्देशार्थाधिकाराः । ११ ३२ नि० पंचभूतै (१) कात्म (२)तजीवतच्छरीरा ( ३ ) ऽकारकात्म (४) पष्ठा (५) फलवादिनः (६) आधे, नियत्य ( १ ) शा निक (२) ज्ञान (३) कर्माश्रयाः (४) द्वितीये, आधाकर्मकृतवादिनौ च तृतीये, गृहस्थोपमा चतुर्थे । १ बन्धनबोधत्रोटनोपदेशः बन्ध
प्रश्न १२
२ सच्चित्तादीनां परिग्रहो बन्धः । १२ ३-४ आरभ्यममत्वे बन्धः । १३
५७ वित्तायन्त्राणम् ।
१३
६७ परेषां कामासकत्वं ।
१४
७-८ भूतेभ्यः उत्पादः, तन्नाशे नाशय । १५
३३ नि० चैतन्यादिगुणात् अन्येन्द्रियज्ञानात्मसिद्धिः । १६ ९-१० पृथ्वीस्तूपवत् एकोऽपि नानाविधः, तन स्वकृतवेदनात् । १९ ११-१४० न सस्था औपपातिकाः, न पुण्यादि च आत्मनोऽकारःकत्वं च तेषां लोकाभावः प रमनरकश्च । २२ ३४-३५ नि० अकृतावेदनात् कृतनाशात् अस्मनामाभवाच्च तन
अफलदुग्धत्वादि नाद्रुमगोत्वे
हेतुः । २३ १५-१६७ पंचभूतात्मपष्ठानां नित्यता, उत्पादनाशाभावः (सत्कार्यवादः) २४
~60~
१७ स्कन्धपञ्चकम्, अभ्यानन्यते हेत्वहेतुकत्वे ( क्षणिकवादः ) २५ १८ चातुर्धातुकं जगत्, अकृतबेदनादिनोत्तरम् ( क्षणक्षय
समाधानं ) २७
१९-२७ निदर्शनाङ्गीकारात् मोक्षः, तन ओघसंसारगर्भजन्मदुःखमार्गगामिता तेषां संसारभ्रमः
गर्भानन्त्यञ्च २९ इति प्रथमाध्ययने प्रथमोद्देशः १८-३० सत्त्वा औपपातिकाः पृथक् सुखादिवेदिनः संसारभ्रमिणश्च, परं तेषां सैद्धिकं असैद्धिकम्
नीतिजम् ३१
३१-६२ नियतानियतयोरवेद
नात् संसारः । ३१
बृहत्क्रमः।
॥ ४२ ॥