________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र-१. "आचार"]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
आचाराने
।। ३५ ।।
२९० स्त्रीक्षुल्लकादियुक्ते उपाश्रये व्याधावभ्यङ्गादिप्रसङ्गादस्थानम् । २९.१ गाथापत्याद्याक्रोशादेः शुभाशुभम नोभावात् तथाविधोपाश्रये स्थानादिनिषेधः । ३६३ २९२ साग्निकस्थाननिषेधः । ३६३ २९३ सकुण्डलादिके निषेधः । २९४ गाथापतिख्यादियुक्ते स्थाना
दिनिषेधः । ३६४ ॥ द्वितीये प्रथमः २-१-२-१ ॥ २९५ शौचवाद्युपाश्रये स्थानादिनिषेधः । २९६ पुनरशनाद्युपस्कृते सागारिकोपाश्रयेऽस्थानम् । २९७ दारुभेदानिकरुणाऽऽतापप्रसङ्गातथाविधेऽस्थानम् । ३६५ २९८ द्वारोद्घाटने स्वेनप्रसङ्गेऽस्थानम् ।
२९९ सतॄणादावस्थानम् । ३०० भूयः साधर्मिकाचपातेऽस्थानम् । ३०१ कालातिक्रान्तशय्या । ३०२ उपस्थानक्रिया । ३०३ अभिक्रान्तशय्या | ३०४ अनभिक्रान्तशय्या । ३०५ वर्ज्यक्रिया वसतिः । ३०६ महावयक्रिया | ३०७ सावद्यक्रिया | ३०८ महासाबद्यक्रिया | ३०९ अल्पक्रिया वसतिः
३१२ वसतियाचाविधिः । ३१३ शय्यातंरपिण्डवर्जनम् । ३१४ सानिके वसतावस्थानम् । ३७१ ३६६ ३१५ कुलमध्यगमनयुक्तेऽस्थानम् । ३७१ ३१६-३१९ गाथापत्यादेः परस्परमाक्रोशाचभ्यङ्गायाघर्षणादिस्नानादियुक्तेष्वस्थानम् । ३२० ननादिगृहपत्यादियुक्तऽस्थानम् । ३२१-३२२ साण्डादिसंस्तारकस्य
निषेधः (४) इतरस्य ग्रहः (५) ३७१ ३२३ उद्दिष्टसंस्तारकप्रतिमा । ३७२ ३२४ प्रेक्ष्यसंस्तारकप्रतिमा शब्दातर संस्तारकप्रतिमा च । _ ३२५ यथासंस्तृतप्रतिमा । ३७३ ३२६ प्रतिपचसंस्तारकप्रतिमापालनम् । ३२७-३२८ संस्तारकप्रत्यर्पणविधिः ।
~53~
३६७
३६८
॥ द्वितीये द्वितीयः २-१-२-२ ॥ ३१० प्रचुरप्रासुकान्ने ग्रामे शुद्धवसतिकथनम् । ३११ लघुपाश्रयेऽन्यच्छायसंघट्टेन ग मनादिः । ३६९ - ३७०
३७०
बृहत्क्रमः।
॥ ३५ ॥