________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ
[आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी -आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
नन्यादिओष. आव.
अनु. दश. पिण्ड, उत्त,
॥ १८२ ॥
| १३०७ - ११ लेश्यागन्धस्पर्शपरिणामाः । | १३५३-७३० उपोद्घातः सङ्गशुद्धसत्यप | १३८३-१८७* रूपिणो भेदाः, क्षेत्रं का
उम्र । ६७५
घनघनत्यागशुद्धेषणाऽर्चनादित्यागसद्ध्याननिर्ममत्वैर्मोक्षः । ६६८ ॥ इत्यनगारमार्गाध्ययनम् ।। ३५ ।।
| १३८८-१४१९० वर्णगन्धरसस्पर्शसंस्थानेर्भावः । ६७७ १४२०# अजीवस्य विभकेरुपसंहारः, जीवस्य प्रतिज्ञा ।
॥ अथ जीवाजीवविमत्यध्ययनम् ॥ ३१-४५ + उपक्रमादिनिरूपणम् । ६७०
५५२-५५९ जीवाजीवविभक्तीनां निज्ञेपाः (४) भावे (१०-१०-६) ६७१ १३७४-१३७५ उपोद्घातः, संयमः फलं
६५५
९३१३-२३० लेश्यालक्षणानि ६५७ १३२४-४६* लेश्यायाः स्थानानि, सामान्येन गत्यपेक्षया च जघन्योत्कृष्टा स्थितिः, ६६१ १३४७ - १३४८* लेश्यातो गतिः ।
१३४९-५२* लेश्याप्रथमचरमसमययोनॉपपातः, किन्त्वन्तर्मुहूर्त्ते गते स्थिते च, उपसंहार । ६६२
॥ इति लेश्माध्ययनम् ॥ ३४ ॥ ॥ अथानमारमार्गाध्ययनम् ॥ ५४९-५५१ अनगारमार्गगतीनां निक्षेपाः (४) ६६२
१४२१-१४२३# सिद्धभेदाः । (श्रीमुक्ति
बादः ) ६८३
१४२४-१२७३ व्यादीनामेकसमयसिद्धानां संख्या । ६८४ १४२८-१४२९* सप्रसिद्धस्खलनादि । १४३०-१४३४* सिद्धशिलास्वरूपं लोकास्वरूपं च । ६८५ १४३५-१४३९ सिद्धानामवगाहनं स्वरूप
लोकालोकलक्षणं च ।
१३७६* द्रव्यक्षेत्र कालभावैः प्ररूपणा । ६७२ १३७७-१३७९* रूप्यरूप्यजीव भेदाः १३८०-१३८२* अरूप्यजीवस्य क्षेत्रकालप्ररूपणा ६७३
|
~431~
कर्मप्रकृति
लेश्यान
गारजीवा
जीवविभतिरूपाणि ३३-३६.
॥ १८२ ॥