________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुल्तान
नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ
[आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य)
नन्द्यादि
अनु. आव. ओष. दश.
पिण्ड. उच.
॥ १८९ ॥
| ११२६* बाह्यस्योपसंहारः, अभ्यन्तरप्रतिज्ञा । ५२४-५२५ स्थाननिक्षेपाः (१५) भावप्रमा११२७-११३४* सप्रभेदमभ्यन्तरं तपः त
देन संख्याभावस्थानाभ्यां चाधिकारः। ६२०
५२६-५२७ आयान्तजिनयोः प्रमादोऽहोराश्रान्तर्मुहूर्त्ते ।
६२१
५२८ प्रमादिनोऽनन्त संसारः । ५२९ ज्ञानदर्शनचारित्रेष्वप्रमादः ६११ ११५६-११५८* मोक्षकथनप्रतिज्ञा मोक्षकारणानि तत्कारणानि च ( वृद्धसेबादीनि ) ६२२ ११५९* मिताहारनिपुणसहायविवेकनिकेतनसमाधिकामो मुनिः । ६२३
११६०* कामासङ्गेनैकाकी । ११६१-११६३* मोहतृष्णयोर्मोहकर्मणोः
फलं च । ६१०
॥ अथ तपोमार्गाध्ययनम् ॥ ५१३-५१६ तपोमार्गगतीनां निक्षेपादिः ५९९ १०९८* कर्मक्षयहेतुस्तपः । १०९९-११०३* अनाश्रवस्तटाकदृष्टान्तेन संवरनिर्जरे ६०० ११०४* बाह्याभ्यन्तरतपसी (६) ११०५-१११०* बाह्यं तपः (६) अनशने इत्वरे श्रेणिप्रतरघनवर्गवर्गप्रकीर्णानि, इतरस्मिन् सविचाराविचारादि । ६०३ ११११-११२१* अवमौदर्ये द्रव्यक्षेत्रकाल
॥ इति तपोमार्गाध्ययनम् ॥ ३० ॥ ॥ अथ चरणविध्यध्ययनम् ॥ ५१७-५२१ चरण विध्योर्निक्षेपाः भावचरणविधिनाऽधिकारः । ११३५-११५५* चरणविधिप्रतिज्ञा, एकादित्रयत्रिंशदन्तस्थानानि विरती रागद्वेषादीनि तत्फलं च । ६१८ भावपर्यायैः (पेटार्द्धपेटायाः ६) ६०६ ॥ इति चरणविध्यध्ययनम् ॥ ३१ ॥ ११२२* अष्टविधगोचरेपणाभिग्रहाः ६०७ ॥ अथ प्रमादस्यानाध्ययनम् ॥ ११२३-११२५* विकृत्यादित्यागः, वीरा- ५२२-५२३ प्रमादनिक्षेपाः (४) व्यतिरिक्ते मद्यायाः, भावे विषयाः ।
सनादि, एकान्तादिः (क्रमेण) ६०८
~429~
सम्यक्त्वतपोमार्गचरणाप्रमादा ध्ययनानि
२९-३२.
॥ १८९॥