________________
आगम संबंधी साहित्य
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ
[आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन' पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
देखीए
नन्यादि ओष, आव.
अनु. दश. पिण्ड, उत्त.
॥१८
॥
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
SCORECACACACACANADA
१००८-१०११ : रात्रिपौरुषी(४)कृत्यं ।१०४४-१०४५* गर्गस्य समाधिः शिष्यो- १०६१४ ज्ञानादिमोक्षमार्गकथनप्रतिज्ञा । उत्तराध्यतज्ज्ञानोपायश्च । ५३९ पदेशश्च । ५५०
जयने यज्ञीय १०१२-१०२८॥ प्रतिलेखनाविधिराहारा-१०४६-१०५१* खलुकुशिष्ययोः साम्य-१०६१.१०६३ मार्गस्वरूपं तत्फलं च । सामाचारी नाहारकारणानि बिहारस्वाध्यायका- म्। ५५२
१०६४* ज्ञानपञ्चकम् । ५५७
खलुकीय
मोक्षमागों लप्रतिक्रमणादि । ५४४ १ ०५२-१०५७ गौरवकोधभिक्षालसत्वाद्याः १०६५-१०६६* ज्ञानविषयो द्रव्यगुणपयो-17 २०२८॥-१०४२* देवसिकप्रतिक्रमण- कुशिष्यदुर्गुणाः । ५५३
यलक्षणं च । ५५८ विधि: कालमहणं रात्रिकप्रतिक्रमण-1
......|१०६४-१०७२ धर्माधर्मादेर्योकत्वं, तेषा-1 विधिश्च । ५४७
मेकानेकते लक्षणानि च । ५६२ १०४३* उपसंहारः, सामाचारीफलम् ।।
तीभावश्च । ५५४
१०७३* पर्यायलक्षणम् । ॥इति सामाचार्यध्ययनम २६॥
॥हात खलकायाध्ययनम् २७॥ २०७४-१०९१जीवादिभद्रामयं सम्य॥ अथ खलुकीयाध्ययनम् ॥
॥ अथ मोक्षमार्गाध्ययनम् ॥ |
- क्त्वं निसर्गरुच्याद्याः (१०) सम्य४९०-४९८ खलुक्कनिक्षेपाः (४) खलुस्ख-४९९-५०५ मोक्षनिक्षेपाः (४) मार्गनिक्षेपाः क्वलिङ्गानि । सम्यक्त्वमहिमा,
रूपम् । खलुङ्कसाधुखरूपम् । खलु- (४)गति निक्षेपाः (४) अध्ययन- तदाचाराश्च । ५६७। कृत्वं त्यक्त्वा ऋजुः स्यात् ५४८ । नामान्वर्थः। ५५५
११०९२-१०९३* चारित्रपञ्चकम् ५६९
॥१८०
~427