________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुल्तान
नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ
[आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य)
नन्द्यादिअनु. आव. ओष. दश. पिण्ड. उत्त.
॥ १७९ ॥
५१०
५०५
उत्तरं च आत्मकषायेन्द्रियजयादिना । ९०० ९०४* संसारपारगमनप्रश्नः, संसारनावादिभिरुत्तरम् ८७०-८७४* तथा पाशकर्तनप्रभः, राग- ९०५-९०९* तमोनाशप्रश्नः, जिनभानुनोद्वेषच्छेदादिना उत्तरम् । ८७५-८७९* तोन्मूलनप्रश्नः भवतृष्णादिना उत्तरम् । ५०६ ८८०-८८४* अग्निनिर्वापणप्रश्नः, कथायामिश्रुतशीलतपोजलैरुत्तरम् । ५०७ ८८५-८८९* दुष्टाश्वनिग्रहप्रश्नः मनोनिग्र हादिनोत्तरम् । ८९०-८९४* कुपथप्रनः कुप्रवचनादिनो तरम् । ५०८ ८९५-८९९* श्रोतोवारणप्रश्नः, जरामरणवेगधर्मद्वीपादिनोत्तरम् । ५०९
,
अध्ययननामान्वर्थः । ५१४
तरम्
९२१-९२३* अष्टप्रवचनमात्रुदेशः ५१५ ९२४-९२८* आलम्बनादि कारणेर्याद्रव्यादि (४) ५१६ ९१०-९१५* प्राप्यस्थानप्रश्नः निर्वाणादि ९२९-९३० अक्रोधादेरसावद्यादिर्भाषा ० । नोत्तरं । ५११ | ९३९ ९३२ शुद्धमिक्षादिरेपणा ५१७ ९१६-९२० गौतमनमस्कारः, केशिबोधः, ९३३-९३४ आदाननिक्षेपसमितिः । समागमफलनिर्देशः, लोकसन्तोष ९३५-९३८० उच्चारादेरनापातादौ विस्तीर्णादो आशी ५१२ च त्यागः। समितीनामुपसंहारः, ५१८ ९३९# गुप्तिकथनप्रतिज्ञा ।
॥ इति केशिगौतमीयाध्ययनम् २३ ॥ ॥ अथ प्रवचनमात्र ध्ययनम् ॥ ४५८-४६२ प्रवचने निक्षेपाः (४) । व्य
तिरिक्ते कुतीर्थिकानि भावे द्वादशाशम्। मातनिक्षेपाः (४) व्यतिरिक्ते भाजने द्रव्यम्, भावे प्रवचनमातरः ॥
~425~
९४० ९४१* संरम्भादिनिवृत्ता सत्यादियुता मनोगुप्तिः (४) तथैव वचोगुप्तिः ।
५१८
९४४-९४५* स्थानादौ संरंभादेः कार्यानि वर्त्तनं काय गुप्तिः । ५१९
उत्तराध्ययने समुद्रपालीय रथनमीय केशिगौतमीय प्रवचनानि,
॥ १७९ ॥