________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ
[आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
नन्यादि
अनु. आव.
ओघ. दश.
पिण्ड. उत्त.
॥ १७७॥
३८१-३८२ ब्रह्मनिक्षेपाः (४) स्थापनायां १० ब्राह्मणोत्पत्तिः, द्रव्येऽज्ञस्य, भावे ११ साधोः, रक्षायै स्थानान्यस्य । १२
अतिभोजनवर्जनम् । विभूषात्यागः । ४२७ शब्दाय ननुपातिता ।
३८३ चरणनिक्षेपाः (६), द्रव्ये गतिभक्षणे। ५१० ५१९* दशस्थानश्लोकाः । ४२९
३८४ समाधिनिक्षेपाः (४) ४२२ ३८५
स्थाननिक्षेपाः (१४)
२सू. समाधिस्थानोद्देशः । ४२३
३
४
५.
५२७-५२९* प्रत्रम्य शय्यादिरतः सुखशीलः पापभ्रमणः ।
५२०-५२२ स्त्रीसंसक्तशयनादीनां ताल- ५३० ५४५* आचार्यनिन्दका तर्पकप्राणापुटोपमत्वम् । ४२९ ५२३-५२४* व्यक्तकामादिः धर्मारामादिरतः स्यात् । ४३० ५२५-५२६* ब्रह्मचर्यमहिमा |
दिमर्दकाप्रमार्जितसंस्तारायारोहक - द्रुतचारिप्रतिलेखनाप्रमत्तगुरुपरिभावक बहुमा यि विवादोदीरकास्थिरासनसरजस्कशयन विकृतिभोजनयावत्सूर्थभोजनाचार्थत्यागपरगेय्यापार कुटु स्वपिण्डाः पापश्रमणाः । ४३६ ५४६-५४७ पापश्रमणता तद्वर्जने च फलं । ४३७
॥ इति पापश्रमणाध्ययनम् १७ ॥
पृच्छा, श्रीपशुपण्डका संसक्तशयनादिसेवनं, विपर्यये दोषाः ४२४ पूर्ववत्स्त्रीकथावर्जनम् । ॥ इति ब्रह्मचर्य समाध्यध्ययनम् १६ ॥ पूर्ववत्स्त्रीनिषद्यावर्जनम् । ॥ अथ पापश्रमणाध्ययनम् ॥ पूर्ववदिन्द्रियालोकवर्जनम् । ४२५ ३८६-३८७ पापनिक्षेपाः (६) । क्षेत्रे नरकः, कुड्यायन्तरकूजितादिश्रवणवर्जनम् । कालेऽतिदुपमा। पूर्वरक्रीडितवर्जनम् ४२६ ३८८ श्रमणनिक्षेपाः (४) । ज्ञानसंयमयुतो प्रणीताहार वर्जनम् । भावे । ४३२
| ३८९ ३९० अकरणीयसेवी पापश्रमणस्तद्वजैको मुक्तिगामी ।
~ 421 ~
४ उत्तराध्य
* यने समिक्षुब्रह्मचर्य पा पश्रमणानि.
॥ १७७ ॥