________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ
[आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी -आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
२२५* स्त्रीषु न गृद्धयेत्, प्रलोभ्य दासवत्त्रीडन्ति ताः ।
२२६* स्त्रीत्यागी धर्मस्थो भिक्षुः २९८ २२७* कपिलाध्ययनक्रियाफलम् । ॥ इति कापिलियाध्ययनम् ॥ ८ ॥ ॥ अथ नमिप्रव्रज्याध्ययनम् ॥ | २२८-२२९ नमेयवनं जातिस्मृतिः पुत्र२६० २६३ नमिनिक्षेपाः (४) प्रब्रज्या- मभिषिच्य दीक्षा | निक्षेपाः (४) द्रव्येऽन्यतीर्थिकी २३०-२३१* भुक्तभोगस्य यागः, राष्ट्रवभावे आरम्भपरित्यागः २९९ लावरोधपरिजनत्यागश्च ३०७ २६४-२७९ प्रत्येकबुद्धास्त देशास्तदूबोधिछे- २३२ प्रव्रजति नगर्यो कोलाहलः । २३३-२३४* मानरूपेण शक्रागमनं, नगकोलाहलप्रासादगृहदारुणशब्दहेतुपृच्छा । ३०८
तवश्च नमिवृत्तान्तसूचा समसमयं च्यवनं सिद्धिश्च प्रत्येकबुद्धानाम् । वृषभात्कलिङ्गराजबोधः ।
इन्द्रकेतोः पश्चालराजस्यानित्यता- २३५-३३७* हेतुकारणचोदितनमिवाक्यं, विचारः । वलयशब्देभ्यो नमः । चू- वातहियमाणगन्धे वने खगाक्रन्दैः ताद्गान्धारस्य । त्यागिनः कः सभायः १ समाधानम् । ३०९ किं परकृत्यतृप्तिः ? किं ग १ अहित- २३८-२३९* दह्यमानमन्दिरान्तः पुरोपेक्षावारणेऽदुष्टतेति । (प्रत्येक बुद्ध (४)कथा ) ३०६
प्रश्नः ।
३१० २४०-२४१*अकिश्चनस्य नगरीदाहे न दाहः २४२-२४३* अपुत्रकलत्रव्यापारस्य न प्रियाप्रिये, एकत्वानुदर्शिनो भद्रं च २४४-२४५* प्राकारगोपुरादिकरणानन्तरं जेतीन्द्रवाक्यम् ३११
| २४६-२४९* श्रद्धातपः क्षान्त्यादेर्नगर्यर्गलप्राकारादित्वं कृत्वा मुक्तिरिति नमिः ।
~414~
३१२ | २५० २५१* प्रासादादि कृत्वा प्रजेतीन्द्रः ।
* ৬+6