________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ
[आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
१९
११७ पाण्डालिकसंग विधिः । १२* शिक्षाया भूयोऽमिच्छा पापत्याग, गाकीर्णवत् ४८ गल्याकीर्णपर्यायाः
|१८* पार्श्वपुरः पृष्ठतोऽनिषदनमयुज्योरू, २८* शय्यायामप्रतिश्रवणं (शुश्रूषाविनये) २९* १९* पर्वस्तिकापचपिण्डपादप्रसारवर्जनम्। ३०* ३१*
१५*
१६
१७७
६४
५५
१३* अनाश्रवायाश्चित्तानुगायाश्च गुर्वप्र २०#* आहूतो गुरुमुपतिष्ठेत् । सादृप्रसादकारिणः, (चण्डरुद्राचार्य- २१७ सकृत्पुनर्वा उपत्या चार्वे यतं प्रतिशृणुयात् ३३*
३२
दृष्टान्तः ) ५० २२० पृच्छाविधिश्व ५६ १४* गुरुचित्तप्रसादनविधिः (कुलपुत्र- २३* विनीते सूत्रामयार्पणम् । भूतदृष्टान्तौ ) ५२ २४* वृषावधारणीमायादिवर्जनम् । आत्मदमनफलम् (चौरदृष्टान्तः) २५७ साक्य निरर्थकममै भाग्वाग्वर्जनम्
५३
आत्मपरदमनयोर्हेतवः ( सेचनक- २६३
दृष्टान्तः) ५४
आमी रहो वा वाकर्मभ्यां प्रत्यनीक २७० (प्रतिले)
शिक्षाप्रेरणयोः प्राज्ञाप्राज्ञयोर्बुद्धिः । शिक्षायां मूढानां द्वेषः अनुचायासनः । ५९ काळेन निर्गमप्रतिक्रमणसमा वारः अन्यभिक्षुकानतिक्रमणम् । ६० स्थानेषणभक्षणविधिः । ३४* पिण्डग्रहणविधिः । ३५* प्रासैषणाविधिः ६१ ३६* सुकंवसुपकाविवाग्वर्जनम् । ३७* पण्डितबालयोः शिक्षायां गुरोः स्थितिः ६२
| ३८० खडकादिभिः शासने पापदृष्टितामतिः ।
३९#
शिक्षार्थी साध्वसाधुमतिः ।
५७
समरागारावरौ खिया सह खानाछाप
वर्जनम् शीतपरुषेण शिक्षायां छाभबुद्धिः प्रतिपुर्ति ५८
~ 404~