________________
आगम संबंधी साहित्य
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ
[आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन' पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
॥ उत्तराध्ययने बृहद्विषयानुक्रमः॥
यहां
देखीए
दीप
क्रमांक के लिए देखीए 'सवृत्तिक आगम
CSC+SACCHECRECCAS
३
मङ्गलम् । उपोदूपातः । फलयोगम-१२ श्रुतस्कन्धनिक्षेपातिदेशो, नामाधि |३० संयोगे निक्षेपषटु द्रव्ये विधात्वम् ।। जलादि ३
काराणां प्रतिज्ञा च ९ . (नामादिव्याख्याविधिस्थापना) २३ ६१.२ . उत्तरनिक्षेपाः (१५), जघन्यादेः १३.२६ अध्ययननामानि सर्बाध्ययना- ३१ संयुक्तकसंयोगवैविध्यम सोत्तरानुत्तरत्वे ५
:धिकारः
३२ मूलाधैर्दुमादेः सचित्तसंयुक्तकसं२७ पिण्वार्थोपसंहारः, एकैकाध्ययनप्र
योगः २४ उत्तराध्ययनत्वे हेतुः ५
तिज्ञा च १०
३३ अण्वादेरचित्तसंयुक्तकसंयोगः २५ बङ्गादिप्रभवत्वम् ६
Re विनयधुतस्योपक्रमादिद्वारातिदेशः ३४ जीवकर्मणोर्मिसंयुक्तकसंयोगः . अध्ययनादीनां निक्षेपचतुष्कम्, (अनुयोगद्वारवर्णन) १५
परमाणुप्रदेशाभिप्रेतानभिप्रेताभिलानोआगमभावाभ्ययनव्याख्या, दीप-२९ विनयनिक्षेपातिदेशः श्रुतनिक्षेपच- पैरितरेतरसंयोगः बद्भावाक्षीणता, भावायः, तदे- तुष्के द्रव्यभावौ च १८ ३ ६ संस्थानस्कन्धभेदेन परमाणुसंयोगः कार्थिकानि च, वस्त्रस्य व्यक्षपणा, १ साधुविनयकथनप्रतिज्ञा (संहित्रिधा मावक्षपणा ८
वादिव्याख्या). २१. ३७ स्कन्धभावे हेतुः २७
सुत्ताणि
E
[आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन'
VERSECRETARY
~402