________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ
[आगम-४१/२] मूलसूत्र-२/२ 'पिंदनिर्युक्ति'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी -आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
यूथदृष्टान्तः, भावे शङ्किवादि (१०) |
१४७
५२१-५३० महणभोगयोधतुर्भङ्गी, उद्गम(१६) प्रक्षिवादि (९) षु शङ्का, उपयोगाच्छुद्धिः श्रुतोपयोगगृहीतं केवल्यपि भुडे, अन्यथा श्रुताप्रामाण्यादि, परिणामाशुद्धेः शङ्कासद्भावे पापणीयम् १४८ ५३१-५३९ क्षिते सचित्ते पृथिव्यब्वनस्प
स्थानयोः कल्प्याल्यविधिः सप्त ५७२ ६०४ बालवृद्धमत्तोन्मत्तादिचत्वारिंशविधो विध्यावाद्यनिः यतना च द्विधदायकेषु केषुचिद्भजना तदोषाश्च अनत्युष्णोदकम घट्टितकर्ण माझं, १६४ पार्श्ववलिप्ता नत्युष्णा परिशाटाघट्टन- ६०५ भङ्गाः, भङ्गानयनरीतिः, अत्युष्णे दोषाः, वातद्दरितयोरनन्तरपरम्परभेदौ १५४
| ५५८-५६२ सचित्ताचित्तमिश्रेषु पिहितेषु च तुः, चरमे भजना १५५ तयः, अचित्ते गर्हितेतरे, हस्तमा- ५६३-५७१ सवित्ताचित्तमित्रसंहरणेषु च प्रयोधतुर्भङ्गी, संसक्किमदकल्प्यम् तुर्भङ्ग्यः, तल्लक्षणं, अचित्ते आवारसंहियमाणयोः शुष्काईस्तोकबचतुर्भङ्गः, तत्र कल्पयाकल्प्यविचिर्दोषा १५७
१५०
५४०-५५७ निक्षिप्ते सचित्तमिश्रयोरनन्तरपरम्परे, सचिचे पोढा, खस्थानपर
~ 400~
६०८ सचिचाचित्तमिरुन्मिश्रे चतु भङ्गयः, संहृतोन्मियोर्विशेषः, आशुष्कस्तोकबहु चतुर्भयः कल्प्याकस्यविधि १६५
६०९-६१२ अपरिणते द्रव्ये षट् कायाः, भावे दातृगृहीत्रोः १६६
६११-६२६ लिप्ते दृष्या दिलेपोऽपि वज्र्ज्यः, नित्य तपसा संयमादिद्दाने भजनं, यण्मास्याचाम्ले भजनं, महाराष्ट्रादिवत् अलेपेन यापना, तकादीनां महणं, शीता आहारोपधिशय्याः, अलेपा