________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ
[आगम-४२] मूलसूत्र-३ 'दशवैकालिक'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
२८ ना०
%
चरकः, भवं क्षिपन् क्षपकः, भवान्तः, भिक्षणात् भिक्षुः वरणक्षपणाद्वा, तपःसंयमाभ्यां तपस्वी, निर्मन्थैकार्थिकानि (२८) संवेगादीनि लिङ्गानि (१७) अध्ययनगुणो मिक्षुः नान्यः अगुणत्वात् सुवर्णवत् न, विषघातनादयः (८) सुवर्णगुणाः, कपच्छेदाविशुद्धं विषघातादिगुणवत् सुवर्ण, न शेषं, न नामरूपाभ्यां भिक्षुः, युक्तिसुवर्णेऽपि न सुवर्णता, अध्ययनोक्ता भिक्षुगुणाः, तद्रहितो भिक्षुको न भिक्षुः युक्तिसुवर्णवत्, उद्दिष्टकृतभोजी पट्कायमर्दनः गृहकर्त्ता जलजीवपायी कथं मिक्षुः ?, अध्ययनोतगुणो मिक्षुः २६४
४११-४८१* समाहितचित्तः रूयवश: अवान्तापानः पृथिव्यविराधकः शीतो दकापायी अभ्यश्चलन: अनलावीजकः इरिताच्छेदी सचित्तपरिहारी त्रसानुकम्पो औद्देशिकादित्यागी अपचनपाचनः आत्मसमषटूकायः म हातस्पर्शी आश्रवनिरोधी वान्तकपायो ध्रुवयोगी रूप्यरजतादिरहितः गृहियोगवर्जी सम्यग्दृष्ट्यादिः असन्निfus: निमन्त्रित साधर्मिकः स्वाध्यायरतः अव्युद्रद्दकथः अकोपनः निसृतेन्द्रियः प्रशान्तादिः आक्रोशादिसहन: समसुखदुःखः प्रतिमाप्रतिपन्नः निर्भयः गुणतपोरतः व्युत्सृष्टयत ।
~ 392~
देहः अनिदानकुतूहल: परीषदादिभाक् तपोरतः हस्तादिसंयतः अध्यास्मरतः श्रुतार्थवित् अमूर्च्छः अज्ञातोछ: ऋपविक्रयसन्निधिविरतः असङ्गः रसागृद्धः परयादिनिरीहः प रिभवोत्कर्षरहितः आर्यपदवेदी अहासः भिक्षुः मोक्षश्वास्य २६९ ॥ इति समिक्ष्वध्ययनम् ॥ ॥ अथ रतिवाक्यचूडा ॥ ३६१-३६३ चूलिकानिक्षेपाः (४) द्रव्ये सचि
तादिषु कुर्कुटचूडामणिमयूरादीनां, क्षेत्रे लोकनिष्कुटमन्दरचूढाकूटादयः, काले अधिकमाससंवत्सरी २७०