________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-१. “आचार' ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
आचाराङ्गे
काबहक्रममा
सूत्रांक यहां
२१॥
देखीए
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
वक्रता, भवे नारकादि, शीले १९२॥ ,, कर्मनिक्षेपाः, नामस्थापनाद्रव्य- । ६७ संसाराभिष्यङ्गिस्वरूपम्
क्षान्त्यादि, भावे जीवाजीवयोः ८६ । प्रयोगसमुदानेर्यापर्थिकाऽऽधा- | ६८ जराधभिभवेऽर्थस्यात्राणत्वम् १०८ | १८२ नि० मूलनिक्षेपाः (६) ८७ तपःकृतिभावकर्मभेदेन (वर्ग- ६९ स्वकृतकर्मफलसुखदुःखयोर्शाने:१८३ ,, भावमूलस्य प्रैविध्यम् , औदणास्वरूपं मूलोत्तरप्रकृतिस्थि
क्लैव्यम् १०९ यिक उपदेष्टा आदिः (विनय
त्यनुभावप्रदेशबन्धाः) ९२|७० यौवने धर्मोद्यमः कषायादि) ८८ | १९३ ,, अपविधकर्मणाऽधिकारः ९८ | ७१ क्षणे द्रव्ये प्रसादि, क्षेत्रे कर्मभूमयः, १८४ ,, स्थाननिक्षेपाः (१५)
६३ गुणमूलस्थानयोरक्यं प्रमत्तस्व- काले तृतीयचतुर्थारको, भावे क१८५, शब्दादिविषयेषु मुलस्थानत्वम् ८९ रूपमात्रादिममस्यं च (परशुराम- मणि न्यूनकोटिसागरता (ध्रुव१८६ ,, पादपदृष्टान्तेन कर्मणः संसा- | चाणक्य-जरासिन्धुदृष्टान्ताः) प्रकृतयः) नोकर्मणि आलस्यारप्रतिष्ठितमूलत्वम् ९० १९४ नि० स्वजनत्यागात्कषायकर्मभ
(१३) द्यभावः कर्माणि मोहनीयमूलानि का
बच्छेदाः १०१ | ७२ यावदिन्द्रियशक्ति आत्मार्थोपदेशः ११० ममूलानि वा, ततश्च संसारः | १९५, नेहासक्तत्वेन जन्ममरणप्राप्तिः १८८,, मोहनीयस्य द्वैविध्यम् ६४ जरायामिन्द्रियाणां शिथिलता (इ.
॥ द्वितीये प्रथमः २-१॥ , कर्मणि कषायाणां प्रधानका
..न्द्रियनिरूपणम् ) १०३/७३ अरतिरहितो मुच्येत १११ रणत्वं, तेषां स्थानविशेषाश्च ९१ ६५ वार्धक्ये लोकायगीतत्वम् (धन- | १९६ नि० संयमावधावनहेतवः ११२ १९०, कषायनिक्षेपाः (८)
वृद्धदृष्टान्तः) १०५ | ७४ अनाज्ञावर्तिनामुभयभ्रष्टत्वम् १९१ ,, संसारः पञ्चधा
|६६ प्रशस्तमूलस्थानम् , अप्रमादः १०७ / ७५ संसारविमुक्तस्वरूपम्
ST
सुत्ताणि
~39~