________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ
[आगम-४२] मूलसूत्र-३ 'दशवैकालिक'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
१८६
१८४-१८७ समुदानचरोऽदीनः अदा | ॥ अथ महाचारकथा ॥ नेक्रोधः २४७ आचारनिक्षेपाद्यतिदेशः १९१ १८८-१८९* वन्दमानं न याचेत, नव्यनत्योः २१०-२१४* राजादिकृतः गणिं प्रति धर्मसाम्यं १८६ प्रभः साध्वाचारयुतः दुश्वरं आचारं कथयेत् १९२ २४८-२५० अगार्यनगारधर्मौ, अनुप्रतादिकः (१२) क्षान्त्यादिकञ्च (१०) १९२ २५१-२६० अर्थनिक्षेपाः (४) द्रव्ये (६)
१९० १९४* अनिगूहनं, अमोक्षोऽन्यथा, विरसानयने पूजाद्यर्थे मायाशल्यादि
च १८७ १९५-२०० सुरामेरकादिदोषाः १८८ २०१-२०४ तपखिनोऽमद्यपस्य गुणाः २०५ २०८ तपोवयोरूपस्तेनदोषाः २०९* भिक्षैषणाशोधिफलं १९०
व्यतिरिके धान्यानि (२४) रत्नानि (२४) स्थावरः (३) द्विपदः (२) चतुष्पदः (१०) कुप्यभेदः (६४) १९३
|
॥ इति द्वितीय उद्देशः ॥ ॥ इति पिण्डैपणा० ५ ॥
२६१-२६४ कामः सम्प्राप्तः दृष्टिसम्पातादिकः (१४) असम्प्राप्तः अभिलाषचिन्तादिकः (१०) १९४
~386~
| २६५-२६८ धर्मार्थकामाः जिनवचनेऽविरोधिनः, स्वच्छाशयप्रयोगात्, धर्मफळमोक्षाभिप्रायात् जिनमते मोक्षः १९५
| २१५-२१६*२६९-२७० समुहकव्यक्तानां स्थानानि प्रतषट्कादीनि अष्टादश, अन्यतरसेवको न श्रवणः १९६ २१७-२३४* प्रथमे सर्वजीवाहिंसा प्रियजीवितस्थात्, अविश्वासभूमिर्नृपा, त श्रात्मपरार्थं श्रूयात् दन्तशोधनमाश्रमपि नादचं गृहीयात्, घोरमधर्ममूलं मैथुनं न सेवेत, बीडादिसन्निन कुर्यात्, वस्त्रादि संयमार्थ, दे ऽपि न ममता, एकभक्तं, रात्रौ सूक्ष्मप्राणादर्शनं उदकादिवर्जनं २००