________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ
[आगम-४२] मूलसूत्र-३ 'दशवैकालिक'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
नन्द्यादिसप्तके
श्रीदशवे
कालिके.
।। १५६ ।।
४४
४५
४६
४७
४८
४९
५०
५१
५२
चारधर्माः, भावे पर्यवाः, गम्यपशु - (५३ देशराज्यादि (९), कुतीर्थिकः सावयः, छोकोत्तरे (२) २३ द्रव्यभावमङ्गले २४ अहिंसामङ्गाः (४)
संयमभेदाः (१७) २५
शिवो वा दृष्टान्तः द्रव्यानुयोगे सव्यभिचारे विशेषणम् ४४ ५४-५६ अपावोपायस्थापनाप्रत्युपन्नविनाशः, ६९-७२ प्रत्युत्पन्नविनाशे गान्धर्वोदाहरणं शि द्रव्यापाये भ्रातरौ क्षेत्रापाये दशाई- ध्यरागनिषेधः शून्यवादिवचनास्तिवर्ग: काले द्वैपायनः भावे मण्डूक- ता, जीवसिद्धौ जीवाभाववचनं ४६ काक्षपकः ३९ ७३-८० तद्देशाहरणे अनुशास्तिः (३) सुभद्रा गुणोत्कीर्त्तने, आत्मनः कर्तृत्वं, उपालम्भे (मृगावती) नास्तीति कुविज्ञानं, पृच्छायां (कोणिकः ), निआयां गौतमखामी ( कुविज्ञानपरोक्षतायां च दानाय फळता ) ५२
६३-६५ अप्रत्यक्षस्यात्मनः सुखादेप्राता द्र- ८१-८२ तदशेषाहरणे अधर्मयुक्ते ( नळदाम ) फालभावसंक्रमे
४३ तैर्वा परिणाम साधनं च
प्रतिलोमे ( अभयगोविन्दवाचको आत्मोपन्यासे (पिङ्गलः) दुरुपनीते (मिक्षुकः) ५३
| ६७-६८ स्थापनाकर्मणि उष्ट्रलिण्डकं हिंगु
अभ्यन्तरं तपः (६) ३२ जिनवचने मोत्रपेक्षया हेतुः धर्मे ३३ पंचदशावयवे वाक्ये ३३ चरितकल्पितोदाहरणयोश्चातुर्विध्यं, हेतुश्च चतुर्धा ३३ दृष्टान्तैकार्थकानि (५) ३४
चरितकल्पितयोः आहरणतद्देशत | दोषोपन्यासाः
पृथिव्यादिसंयमभेदाः (१७) २६ ५७-५८ द्रव्यायपायानामुपयोगः क्रिया
३९
वाह्मं तपः (६) २९
५९-६० द्रव्यानुयोगे जीवस्य नित्यानित्यत्वे ४० ६१-६२ उपायचातुर्विध्यं ( अभयोक्ता वृद्धकुमारीकथा ) ४२
~ 379~
द्रुमपुष्पि
कार्या
आहरणाधिकारः.
॥ १५६ ॥