________________
आगम संबंधी साहित्य
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ
[आगम-४१/१] मूलसूत्र-२/१ 'ओघनियुक्ति' पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक के लिए देखीए 'सवृत्तिक आगम
अष्टेऽपि तारके प्राभातिका, खिते-६७५-६७९, ३१३-३२०+ आर्यिकाणां प- संख्या, प्रमाण प्रयोजनं च । २१३॥ नापि काळमहर्ण, कालमहणविरु श्च विंशतिरुपकरणानि, तत्स्वरूपं, उ-७०४-७०५ रजत्राणप्रमाणप्रयोजने । जागरणशयनविषेरतिदेशः। २०७ | स्कृष्टः ८ मध्यमः १३ जघन्यः ४७०६-७०७ कल्पानां प्रमाणप्रयोजने ।२१३ ॥ इति कालग्रहणविधिः॥ ६८० जिनकल्पिनामक पात्र, स्थविराणां ७०८-७११, ३२२+ रजोहरणस्य स्वरूपं ॥ अथोपधिनिरूपणम् ।। 6. मात्रकद्वितीयम् । २१०
प्रमाणं किंमयत्वं प्रयोजनं च । २१४ ६६७ उपध्येकार्थिकानि (८) २०७ ६८१-६८४ पात्रकप्रमाणम् ।
७१२-७१३ मुखवखिकायाः प्रमाण प्रयोजनं ६६८ मोधिकौपग्रहिको, गणनातः प्रमाण- ३२१+ यावृत्त्यकरस्य २१०
च । २१४ तब। २०८
६८५ नन्दीभाजनं, तत्प्रयोजनं च । ७१४-७२१ मात्रकस्य विधाप्रमाणं प्रयोजन, ६६९-६७२ स्थविरकल्पिकानां चतुर्दश, जि- ६८६-६९१ पात्रलक्षणापलक्षणानि । २११/ अनुज्ञाहेतुः, वत्र ग्रहणे विधिः।२१६
नकल्पिकानां द्वादश, भार्याणां पच-६९२-६९३ पात्रप्रयोजनं पटायरक्षादि ग्ला-७२२-७२३चोळपट्टकस्य प्रमाणे प्रयोजनं च। विंशतिः, ऊर्ध्वमौपग्रहिकः।
नादि च।
|७२४-७२५ संस्तारकोत्तरपट्टयोः प्रमाणं प्रयो६७३ जिनकल्पिकानां जघन्यमध्यमोत्कृष्ट ६९४-६९७ पात्रबन्धकस्खापनकगोच्छकप्रत्यु- जन च । २१७ उपधिः ।
पेक्षणिकानां प्रमाणानि प्रयोजनं च। ७२६ रजोहरणाभ्यन्तरनिषद्याप्रमाणम् । ६७४ स्थविरकल्पिकानां मध्यमः । (जघ- २१२
२७ वर्षासु वर्षाकल्पादिगुिणः । न्योत्कृष्टावपि)
|६९८-७०३ पटलाना खरूपं, कालविशेषेण ७२८ यथावते न सन्धनाच्छेदी । .
सुत्ताणि
~376~