________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ
[आगम-४१/१] मूलसूत्र-२/१ 'ओघनिर्युक्ति'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी - आदि - सूत्रस्य विषयानुक्रम: (आगम-संबंधी- साहित्य)
पण, कल्याणकप्रायश्चित्तं, अभिकाये इष्टापाकादौ निश्चयेन, अङ्गारादौ व्यवहारेण सचित्तः, मुर्मुरादौ मिश्रः, ओदनव्य अनाथचित्तेन प्रयोजनं, वायुकाये धनवातादौ निःश्वयेन, प्राच्यादौ व्यवहारेण सचित्तः, आक्रान्तादिकोऽचित्तः, अचित्तस्य चितीभवने क्षेत्रकालमानं, अचिचेन हानादेः प्रयोजनम्, वनस्प तिकायेऽनन्तकायो निश्चयेन, शेषो व्यवहारेण प्रम्लानफलादिर्भित्रः, संस्तारकपात्रायचित्तेन प्रयोजनं, अक्षशङ्खादि-उद्देहिकादि-मक्षिकापुरीषादिना विकलेन्द्रियप्रयोजनं, चर्मा
स्थ्यादिना तिरधि, प्रत्राजनादिना | मनुष्ये क्षपकादिकाठादिना देवे प्रयोजनम् । १३५ ३७२-४१०, १९२-२११+ लेपे नवानवसंयोगः, नाव कालिको लेपः, लेपे आत्मादिविराधना, न यवनायां अलेपे वाः, लवणे पाने रोट्टादौ संयमस्य पात्रदेशनालेपोऽपि दिष्टः, गत्वा लेपः, दस्ते शोषः, शय्यावर -
हरिवप्रतिष्ठितादौ न महणं, वत्सवादन, आगम्या लोचनं, पविधिःवैयावृत्त्यविधिः, लिप्ते तापनधाव, नादिविधि:, अकार्ये लेपादियागः, शिशिरमीष्म यो ः स्थापनकाल:, अभीक्ष्णमुपयोगः, लेपसया, लेपयन्धप्रकाराः, पिण्डैकार्थिकानि (१२), भावेऽप्रशस्ते द्विविधादि, प्रशस्ते त्रिविधः । १४७
लेपः, प्रमुपृच्छा, लेपघ्राणं, षट्काय- ४११-४५८, २१२+२३९ + एषणानिक्षेपाः यतनेति पूर्वपक्षः सर्वेषां परिहार:, (४) गवेषणायां प्रमाणकालाव जीर्णानां दर्शयित्वा लेपः, पूर्वाद्दे श्यकसंघाटको पकरणमात्रककायोत्सकृत्वेच्छाकारं ग्रहणविधिः, न श- यस्पयोगाः सप्रतिपक्षाः, कालवारे, य्यातरपिण्डः, न नृपतेः पृच्छा, काले प्रथमपौरुष्यद्धत् प्राग् भ
~ 372~