________________
आगम संबंधी साहित्य
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ
[आगम-४१/१] मूलसूत्र-२/१ 'ओघनियुक्ति' पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
नन्यादि
देखीए
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
समानता, भवमोक्षयोस्तुल्या हेतवः, ६८-७२ चैत्यसाधुग्लानवैद्यानयनविधिः। ४०/५०-६४४ ब्रजपामयोः वीरमहणे विधातः.1 मार्गे ग्लाने सप्तके
यतायतयोनिर्वाणभवी, दलिकं प्राप्य ७३-७६ एकाकिग्लाने विधिः। ४२ । ४ ओपनि-5
संखड्यां स्त्रीस्पर्शप्रभूतभक्षणादि, ग्रामप्रवेशे युक्तो. विधिनिषेधौ, अतिचारशुद्ध्योरेक-७७-८१ संयतीविधिः।
दाननाद्धे घृतपुरुषादि, भद्रे लङ्ग-1 हेतुता, न परप्रत्ययो बन्धः, शुद्धयर्थ ८२-८४ श्रावकनिमन्त्रणे ग्लानयोग्यस्य ग्रह
कादि, महानिनादे निग्धादिदोषाः,181 ॥१५॥ यतना, हिंसापरिणामो न शुद्धिलिङ्ग, णामहणे,पार्श्वस्थादीनां यतनया। ४४
पारिहट्टिकक्षीरादिना परितलितादिना | त्यागपरिणामस्य मुक्तिः ३८ ३५-४१+ ग्लानप्रति जागरकादिग्रहणामहणे
व्याघातो ग्लानत्वादि च, तक्रौदन-2 ||६२ ग्लानसब्ज्ञिसाधर्मिकवसतिस्थितिद्वा
विधिः, प्रासुकेन पञ्चानां, देवकुलिराणि प्रवेशे।
योर्महणं, दूरोत्थितक्षुल्लकादौ प्रवेश:, कानां खरण्ट नम्, अविशेषे निद्वानां करणम् । ४६
कारणे दीर्घा भिक्षा, विधिनाऽऽपृच्छय | प्रवेशे ऐहिकपारत्रिकगुणाः, सा१४२-४६+ जिनाचार्याऽऽज्ञयोः प्राबल्यं, भो
दोषवर्जनेन प्रवेशः, उद्गमादिप्ररूपणा, | म्भोगिकासाम्भोगिकैकानेकसाधर्मि- जिकदण्डिकदृष्टान्तौ । ४७
बहिःस्थाने दोषाः, प्रवेशे विधिः, कादिषु द्रव्यादियतना । ३९४७-४९४ प्रथमालिकार्य बहिर्गमनं यावद्
दोषशुद्धिः, बालकाभावे विधिः, प्रवृत्तिः दर्शनं सङ्कडिआद्धा इहलोके, ग्लानवैयावृत्त्यं तदावश्यकता । ४७
शून्यगृहे विधिः, सागारिके विधिः,
॥१५॥ ग्लानचैत्यवादिप्रत्यनीकाः परलोके । ८५-९५ प्रजिकप्रामसंखडिदानश्राद्धभद्र
विश्रामणा वैद्यबोधः, स्थण्डिलान्यप्रा६५-६७ स्वपक्षेण पृच्छा।
विधयः
मयोर्भिक्षा, न द्विगव्यूतातिक्रमः ५४
सुत्ताणि
~367~