SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ [आगम-४१/१] मूलसूत्र-२/१ 'ओघनियुक्ति' पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य) प्रत सूत्रांक यहां ॥ ओघनियुक्तिवृद्धविषयानुक्रमः॥ AC देखीए प्रयोजन क्षेत्रप्रति लेखना. दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि सामाचार्युपक्रमेणाऽऽवश्यके सम्ब-८-१०४ वनकनकरजतलोहाकरदृष्टान्तः। ९/ व्यानि कुम्भवत् । १३ न्धयोजनारूप उपोद्धातः ॥ १ ११-१२+ अल्पाक्षरमहार्यचतुर्भङ्गी, ओघ- ६-७ एकोऽनेके, निष्कारणिका इतरे च, अहंदादिनमस्कारः, चरणानुयोगा- ज्ञातदृष्टिवादकांसादिदृष्टान्ताः।१० कारणिकैकस्यकथनम् । दल्पाक्षरादिनियुक्तिप्रतिज्ञा । २ १३-१४४ प्रथमालिकावमभक्त दृष्टान्तेनौप- ८ अशिवदुर्भिक्षादीनि (१०) कारओधैकार्थिकानि (४), नियुक्तिशनियुक्तिः । ११ ___णानि । १३ ब्दार्थः । ५ ॥ अथ प्रतिलेखना ॥ |१५-१६+ अतिशयावैराग द्वादशवर्ध्या निचरणसप्ततिः । ६ गैमः । १४ करणसप्ततिः। प्रतिलेखनापिण्डोपधिप्रमाणानायतन-१७-१८+ अशिवकारिणीखरूपं तत्र वा-18 |४x अन्यानुयोगसत्त्वात्पञ्चमी। ७ वर्जनप्रतिसेवाऽऽलोचनाविशुद्धयोणि च। |५x चरणधर्मगणितद्रव्येषु यथाक्रम द्वाराणि (७)। ११ १९-२२४ ग्लाने उद्वर्त्तनादिविधिः, अभिमहर्द्धिकता। ८ प्रतिलेखनैकार्थिकानि (१०) । १२ प्रवृद्धिः, सांभोगिके निक्षेपः, वृन्द६.७४ शेषाणां चरणार्थत्वाचरणं महत् । ५ प्रतिलेखकप्रतिलेखनाप्रतिलेखित- । घाते भिन्नता, एकीभवने आलोच-| C OACCISCEM ॥१४९॥ [आगम-४१/१] मूलसूत्र-२/१ 'ओघनियुक्ति' ~365
SR No.035074
Book TitleAagam Sambandhi Saahitya 04 Aagam Sootr Laghu Bruhat Vishayanukram
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages439
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_index
File Size87 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy