________________
आगम संबंधी साहित्य
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ
[आगम-४०] मूलसूत्र-१ 'आवश्यक' पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक यहां
प्रत्याख्यानाध्य.
देखीए
दीप
क्रमांक के लिए देखीए 'सवृत्तिक आगम
नन्यादि- 11३७ स्थूलप्राणातिपातप्रत्याख्यानं व्रतमार्य ४४ कर्मादानानि । ८२९ १ ६७० साकारप्रत्याख्यानं। ८४३ सप्तके
सातिचारम् । कोकणकसाप्तपदिकक्षेम-४५ अनर्थदण्डः सातिचारः। ८३० १६७१ निराकारम् । ८४४ आवश्यके
दृष्टान्ताः, व्रतविधिश्न) ८१८ ४६,१९-२१* सामायिके स्वरूपं शिक्षादि भे- १६७२ दत्त्यादिभिः कृतपरिमाणम् । ॥१४८॥
३८ सातिचार द्वितीयम् , (कोकणकमथु- दाः सर्वपदाभगनमविचाराश्च । ८३१ १६७३ निरवशेषम् ।
रावणिपरिवादृष्टान्ताः) ८२०१७ दिन सातिचारम् । ८३४ १६७४-७५ अवमुक्ष्यादि सकेतं पौरुष्या-16 तृतीयं सातिचारम् । (गोष्ठीश्रा-४८ पौषधोपवासः सातिचारः। ८३५ द्यद्धाप्रत्याख्यानं च। ८४५ वकः) ८२२
४९ चतुर्थ सातिचारम् । ( मात्रादिग-१
अतिथिसंविभागः। ८३७ १६७६-८१ एकविधमेकविषेनैतानि ८४६ मने दृष्ट्वान्ताः, कच्छकुलपुत्रकञ्च)/१०
अणुप्रतादीनां कालः,सम्यक्त्वभेदाः, १६८२,२४८-२४९ श्राद्धकुलानां दर्शनं दानं | ८२३
प्रतिमाचा, संलेखनाऽतिचाराः।८३८ च, शुद्विषटुप्रतिज्ञा, श्रद्धानहानविनपञ्चमं सातिचारम् । (लोभ- १६५९-६१ उत्तरगुणे अनागतातिकान्तावि- यानुभाषणानुपालनाभावाः । ८४७ नन्दिः ) ८२५
(१०) प्रत्याख्यानभेदाः । ८४० २५०-२५७४ श्रद्धानादिस्वरूपम् । ४२ दिग्नतं साविचारम् । ८२७ १६६२-६३ अनागतं पर्युषणावितपः । ८४१५१ नमस्कारसहितम् ८४९ X४३ उपभोगादिपरिमाणं सातिचारम् । १६६४-६९ अतिक्रान्तं कोटिसहितं निय- १६८३-८४ आहारभेदव्युत्पची । ८५० ८२८
श्रितं (प्रथमसंहनने) ८४२ | १६८५-८७ सुखेन श्रद्धार्थ भेदाः।
॥१४८॥
सुत्ताणि
~363