________________
आगम संबंधी साहित्य
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ
[आगम-४०] मूलसूत्र-१ 'आवश्यक' पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक के लिए देखीए 'सवृत्तिक आगम
SROSAROSCRECAPALESEARS
१४२८-३० पांशुमासादिवर्षे ऽहोरात्रं, पां-११४५२-९९,२२६-२३१४ मानुष्यरुधिरादौ, १५००-१४ भात्मसमुत्थेऽस्वाध्याये व्रण-|
श्वादिस्वरूपं, स्वाभाविके चैत्रीयका- जन्मनि सप्ताष्ट दिनाः, ऋतौ त्रयं, विधिः, श्रमण्या इतरस्मिन् सप्त | योत्सर्गे स्वाध्यायः।
दन्ते त्यागः, अस्थि द्वादश वर्षाणि, बन्धाः, अस्वाध्याये श्रुताभत्तयावि, १४३१-४० गन्धर्वनगरादि सादिव्यं, अस्थिशोधने मृतकनयने च विधिः। उपसंहारश्च । (चतुस्त्रिंशतः शतं
ग्रहणे आचीर्णानाचीर्णादि, महामहाः कालप्रतिलेखनायां भूमि (२७)प्रति- यावत्स्थानानि) ७५७ (४), अकालखाध्याये दोषाः ७३५ लेखना, श्राद्धादिकथाऽभावे सर्वे
॥ इति अखाध्यायनियुक्तिः॥ १४४१-४५ दण्डिकादिव्युद्हे अहते मृतके
कायोत्सर्गस्थाः, प्रतिक्रमणं, कालप-.
२१ जिननमस्कारः। ७६० विकीर्णे च विधिः । ७३८
हणविधिः, गण्डकदृष्टान्तः, काल-. ग्राहिगुणा,
२२ प्रवचनवर्णनम् । १४४६-५०,२२२ जलस्थलखचराणां शोणि-,
अद्धाना दिस्वरूपं, असंयमादित्यागः। वादो विधिः, अन्तहितिपकासख) व्यापावाः, सर्वैः प्रस्थापन,
शङ्काविधिः, उल्कादिविधिः, तारामहाकाये च विधिः। ७४१
दर्शनं कालग्रहणकालप्रमाणं, प्रोषि-२४ अस्मृतप्रतिक्रमणम् । ७३२ १४५.१, २२३-२२५४ अण्डभेदे विधिः, | तपतिविधिः, हते नववेला प्रहणं, २५ मुनिवन्दनम्। (१८०००शीलाङ्गानि)
अखाध्यायिकप्रमाणं, जरायोः पौ- व्याघातिमे न गण्डकमरुकदृष्टान्तौ । ८-९* सर्वजीवक्षामणानि ७६३ रुपीत्रयं, रुधिरस्पर्शेऽस्वाध्यायः। ।
७५४
॥ इति प्रतिक्रमणाध्ययनम् । भाग ३॥
सुत्ताणि
~360~