________________
आगम संबंधी साहित्य
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ
[आगम-४०] मूलसूत्र-१ 'आवश्यक पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
20-25%
यहां
देखीए
दीप
%
क्रमांक के लिए देखीए 'सवृत्तिक आगम
एकवीसाए सबलेहिं । ६५५ |४२१-३० एकविंशतिः शवलाः । |४३१-३३ त एव प्रकारान्तरेण । |४३४-३५ (२२) परीषहाः। |४३६ (२३) पुण्डरीकादीनि अध्ययनानि
|४३७ (२४) देवाः। F४३८-४२ पञ्चविंशतिर्भावनाः ।
|+४३ (२६) उद्देशानां कालाः |४४४-४५ (२७) अनगारगुणाः |४४६-४८ (२८) आचारप्रकल्पाः । x४९-५० (२९) पापश्रुतानि । ४५१-६५ (३०) मोहनीयस्थानानि । x६६ (३१) सिद्धगुणाः। ४६७ त एव प्रकारान्तरेण ।
। ॥ अथ योगसाहाः॥
पालकसुतराष्ट्रवर्धनसुतावन्तीसेनम- | १३७१-७५ आलोचनानिरपलापतादयो यो
णिप्रभौ। ६९९ गसंग्रहाः (३२) ६६३ १ ३८५-१३८९ अलोभे क्षुल्लकः । यशोभद्रा-1 १३७६ आलोचनायामट्टनः दृष्टान्तः ६६४
राझ्यादीनां 'मुहु वाइय'मिति गीति|१३७७ निरपलापवायां दृढमित्रः । ६६६ कायां दानं, तितिक्षायां सुरेन्द्र१३७८ द्रव्यापदि धर्मघोषः । ६६७
दत्तः । ७०२
|१३९० आर्जवेऽनर्षिः। ७०४ १३७९ भावापदि दण्डः। |१३८० अनिश्रितोपधाने महागिरिः। ६६८१३९१-१३९३ शौचे यज्ञयशःपुत्रयज्ञदत्तपुत्र|१३८१ शिक्षायां स्थूलभद्रः, (क्षितिप्रति- नारदः (सीमन्धराया जिनाः)७०५
वितचनकपुरकरपभपुरकुशामपुरराज-१३९४ सम्यक्त्वे विमलप्रभाकरी ७०६ । गृहचम्पापाटलिपुत्राणि नन्दशक-१३९५ समाधौ सुत्रवर्षिः । ७०७ टालादयश्च)६९८
१३९६ वाचारे ज्वलनदहनौ । १३८२ निष्प्रतिकर्मत्वे नागदत्तः १३९७ बिनये निम्बकः । ७०८ |१३८३-१३८४ अशातत्वे धर्मवसुशिष्यौ, १३९८ धृतिमल्योर्मतिसुमत्यौ।
सुत्ताणि
1562-595
~358~