________________
आगम संबंधी साहित्य
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ
[आगम-४०] मूलसूत्र-१ 'आवश्यक' पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक के लिए देखीए 'सवृत्तिक आगम
"COLORCAMERICAKAAM
१२५-१४८४ निवाधिकारः सविशेषः, स-७९७.८०३ सामायिकखरूपं, बहुशो देश-८१२-८२९ सम्यक्त्वश्रुते चतसृषु व्रतं नरे| पूर्वोत्तरपक्षः ३२४ । सामायिकम् ३२९
मिश्र तिर्यक्षु भव्यश्चत्वारि संश्युच्छा-1 ७८४-७८८ निहवरप्युपसंहारः, प्रत्येकदो-८०४-८०६ क्षेत्रदिकालगतिभव्यसंयुच्छ्रा- सको च, दृष्टौ नयौ, आहारकः
पास्तत्फलं च, तन्निमिचाना दिग्रहण- सदृष्याहारपर्याप्तसुप्तजन्मस्थितिवेद- पर्याप्तकश्व, सम्यक्स्वभुतेऽनाहारकाभजना, न बोटिके ३२५
सज्ञाकषायायुज्ञानयोगोपयोगशरी- पर्याप्त कावपि प्रतिपन्नौ, जागरोऽन्य॥ इति निदववक्तव्यता॥
रसंस्थानसंहननमानलेश्यापरिणाम- तरत्, अण्डपोतजयोनिकं जरायो ७८९ नैगमसंग्रहव्यवहायत्रिविधं, शब्दा- वेदनासमुद्घातकर्मवनिर्वेष्टनोद्वेष्टना- चतुष्कं, मध्यमस्थितौ उभयं, आयुष याः संयम मन्बते । ३२६
श्रवाल द्वारशयनासनस्थानचक्क्रमणैः उत्कृष्टायामपि, वेदत्रयसब्ज्ञाचतु७९० आत्मा सामायिकम्
सामायिकविचारः ३३०
कयोः प्रतिपत्तिः, अप्रथमे कषाये १४९४ नवविचारः ३२७ ८०७-८०८ सम्यक्त्वश्रुतयोस्निपु, विरति- संख्यायुश्चत्वारीतरः सम्यक्त्वश्रुते, ७९१ प्रतविषयः सर्वजीवादिः
नरे मिश्र तिर्यश्वपि, प्रतिपन्नास्त्रयाणां चतुर्बानी त्रियोगी उपयोगद्विक १७९२-७९५ द्रव्यार्थिकपर्यायार्थिकयोद्रव्य- | त्रिषु, चरणस्य द्वयोः, भजनोर्द्ध- औदारिक चत्वारि वैक्रियं द्वे, सर्वगुणसामायिकस्खे बादः ३२७ । लोके ३३१
संस्थानसंहननमध्यममाने चत्वारि, |७९६,१५०४ सम्यक्त्ववत (३) चारित्राणि ८०९-८११ दिप्रिक्षेपाः (१८) विक्षु प्रतिप- षट्सु लेश्यासुद्धे तिसृषु चारित्रं, पूर्व
(२) सामायिकम् ३२९ । चमानः, प्रतिपन्नोऽन्यतरस्याम् । । प्रतिपन्नोऽन्यतरस्यां, वर्द्धमानावस्थिती
SAHARSACHAR
सुत्ताणि
~348