________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ
[आगम-४०] मूलसूत्र- १ 'आवश्यक'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी -आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
नन्द्यादिसप्तके आवश्यके
॥ १३९ ॥
इसनं, बालाटे गोशालबन्धः, राजगृहे चतुर्मासी, छाढावाशुद्धभूम्योविहार, वर्षारात्रश्च तिलस्तम्बः, गोब्बरे वैश्यायनः, शीतलेश्यामोचनं, वैशाल्यां शङ्खपूजा, चित्रपूजा, वाणिज्ये आनन्दकथिता ज्ञानोत्पत्तिः, आवस्त्यां चतुर्मासी भद्रायाः प्रतिमाः बहुलिकागृहे दिव्यानि पेढाले एक रात्रिकी, शक्रप्रशंसा, सङ्गमकागमः, विंशतिरुपसर्गाः, चौरकाणाक्ष्य अलिविटपिशाचोन्मत्तरूपाणि शक्रकृतो यात्रादिपृच्छा, वध्यादेशः सप्तकृत्वो रज्जुमोक्षः, कौशिक कृतो मोक्षः, त्रज- ५३९-५४२ महसेने द्वितीयं समवसरणं, सोप्रामे पारणं मन्दरे निर्वासनं, हरिहरि- मिलयज्ञः, देवमहिमा | सहस्कन्दप्रतिमामहिमा, चन्द्रसूर्याव- ११५५५४३ ज्ञानोत्पादमहिमा समवसरणे ।
तारः, शक्रेशानजनकधरणभूतानन्दाः, वैशाल्यां चतुर्मासी, चमरोत्पातः, सनत्कुमारागमः नन्दीमहिमा गोपशिक्षा, भाषाभिग्रहः, सनत्कुमा रमाहेन्द्रागमः वादिशिरश्छेदः, चम्याचतुर्मासी, यक्षसेवा स्वातिदत्तप्रभाः, नाट्यज्ञानोत्पत्तिकथने, चमरागमः कैवल्यं तपः संख्या २२८ ॥ इति वीरजिनादिवक्तव्यता ॥
॥ अथ समवसरणवक्तव्यता ॥
विधिः, सामायिकविधानरूपप्रभोतर श्रोतृ परिणामवृत्तिदानदेवमाल्यानयानि २३० ५४४-५९०,११६* ११९४ अमृतपूर्वे म हर्द्धिकागमे वा समवसरणरचना, प्राकारादिविधिः, आयान्त पौरुष्योर्देशना, कमलनवकं, प्रतिमाः, आमेष्यां गणिः, रूपातिशयः, पदां निवेशः, द्वितीये तिर्यभ्यः, तृतीये यानानि, सामायिककथा, तद्विधिश्च द्वादशयोजन्या आगमः, गणधरादिको रूपक्रमः, प्रशस्तसंहननादिः, अनुमोदना, युगपदुत्तराणि, स्वस्वगी: परिणामः, कीढीदासी, चक्रयादेः प्री
~345~
उपोद्घाते
* श्रीवीरसम
वसरण गणधरसामाचार्यादि
॥ १३९ ॥