________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ
[ "आवश्यक" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी-आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
नं. अ.आ.
ओ. द.पि. उ.
॥ १२९ ॥
३ श्री आवश्यकसूत्रम्
नि. भा. प.
१ सामायिकाध्ययनम् पीठिका
५०
७९ प्रथमा वरवरिका २२० ३० १३६ द्वितीया वरवरिका ४६१ १११ १८८ उपसर्गाः
५२६११४२२७
समवसरणं ५९० ११९२३९ गणधरवादः ६५९ २५६ दशधासामाचारी ७२३ १२३ २७१ निडववतव्यता ७८७ १४८ ३२५ शेष उपोद्घातनिर्युक्तिः ८७९ १५१ ३७४ नमस्कारनिर्युतिः १०२४ ४५२ सामायिकनिर्युक्तिःसू. १-१०६६ १८९४९० २ चतुर्विंशतिस्तवाध्ययनम्
* १११३ २०५५१०
३ वन्दनाध्ययनम् सू. २ १२४२५५० ४ प्रतिक्रमणाध्ययनम्
सू. २५।। ९* १५२४७६३
~324~
७२
ध्यानशतकम् १०५ ६१ पारिष्ठापनिकानि० १३७० २०६ ६४ संग्रहणी ७१ योगसंप्रहनिर्युक्तिः १४१७ २१६ ७२ अखाध्यायनिर्युक्तिः १५१४ २३१ ७५ ५ कायोत्सर्गाध्ययनम्
सू. ३५ नि. १६५९ मा. २४१ ८० प्रत्याख्यानाध्ययनम् सू. ५४।२१ नि. १७१९ भा. २५७
८६६ ।
लघुः विषयानुक्रमः
।। १२९ ।।