________________
आगम संबंधी साहित्य
प्रकीर्णकसूत्र-बृहविषयानुक्रम:
[ प्रकीर्णकसूत्र- ९ "मरणसमाधि" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
ICI
सूत्रांक
यहां देखीए
प्रकीर्णकांन वृहद्विषया
नुक्रमः
दीप क्रमांक के लिए देखीए
RCRETREAKXEEXXX
१५६९ अविचारानशनकारकगुणाः,
घातादि वैतरण्यादि च, तिर्यक्षद्वेगा, अन्नकस्य चाणाक्यस्य द्वात्रिंश- निर्यामकगुणाश्च ।
नरत्वे भीषणता, समुद्रे वृक्षानेच द्घटायाः इलापुत्रस्य हस्तिमित्रस्य १५८९* आचार्यादिक्षामणा, अनशन
वासः, कृतं मातुर्दुग्धं नयनोदकं च सुमनोभद्रादेः जातिमूकस्य कारकस्वरूपं, स्नेहदीपक्षयवरक्षयः चिन्तयित्वा ममत्वच्छेदश्च । १३१. स्थूलभद्रस्य दत्तस्य कुरुदत्तसुत संस्तारकस्य, तस्य विधिः स्वानं, १७३० आराधकलक्षण आप्रेरौद्रयोः । स्य सोमदत्तस्य अर्जुनस्य कृष्ण
चतुर्विधाहारव्युत्सर्गश्च । १२० रागद्वेषयोश्च वर्जनं वेदनासहन,सन- स्य ढण्ढनस्य कालवेश्यस्य नन्द१६१४* निर्यामणाविधिः, अप्रमादक्षमादि कुमारस्य, जिनधर्मश्रेष्ठिनः
कस्य इन्ददत्तस्य अशकटपितुः कुटुम्बवैराग्यं च। । १२२ मेतार्यस्य चिलातीपुत्रस्य गजसुकु- आषाढभूतेः तिरश्चः वानरयूथपतेः १६३९* गतिषु सुखदुःखे वेदना क्लेशः मालस्य नभःसेनस्य अवन्तीसुकु- सिंहसेनगजस्य गन्धहस्तिनः जन्ममरणे च गर्भवासदुःखं, जन्म- मालस्य चन्द्रावतंसकस्य दम
भुजङ्गयोश्च दष्टान्ताः। १३२ दुःखं, गर्भेऽशुचिता, वैमानिक
दन्तस्य स्कन्दकशिष्याणां | १७७२५ पादपोपगमनविधिः। १३३ स्यापि योन्यन्धकारे कलमले भैरवे- धन्यशालिभद्रयोः सुरचितादीनां | १७७८* इङ्गिनीमरणविधिः । , ऽवतार: गिरिगुफायां वासः, नरके पाण्डवानां दण्डस्य सुकोशलस्य १७८४* आहारत्यागोपदेशः शिलातलात्रप्वादिपानं उद्दामशब्दश्रवणं वर्षेः क्षुल्लकस्य धर्मयशसः
दावनशनं च।
REE
'सवृत्तिक आगम
RESEN
सुत्ताणि
१३४१०६॥
~310~