________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-१०,११. "उपासकदशा, अन्त्कृद्दशा, अनुत्तरौपपातिकदशा," ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक यहां
प्रश्नव्याकरणविपाकसूत्रयोः
॥अथ प्रश्नव्याकरणस्य लघुविषयानुक्रमः सूत्राणि ३० सूत्रगाथाः १४ ॥ ४-20 प्राणातिपाताध्ययनम् १ २६२०-८० परिग्रहाध्ययनम्
५ ९ ८ | २६ अस्तेयाध्ययनम् २-३ १३० ८ मृषावादाध्ययनम् २
४२ ॥ इति प्रथमः श्रुतस्कन्धः १॥ २७-१४ ब्रह्मचर्याध्ययनम् २-४ १४२ १२ अदत्तादानाध्ययनम् ३ ६४ | २३-११० अहिंसाऽध्ययनम् २-१ ११३ ३० अपरिग्रहाध्ययनम् २-५ १६५ २६ अब्रह्माध्ययनम् ४
९१ | २५ सत्याध्ययनम् २-
२
१ २१ । ॥ इति द्वितीयः श्रुतस्कन्धः २॥ ॥ इति प्रश्नव्याकरणाङ्गस्य लघुविषयानुक्रमः॥ -.. -.. -.. -.. -.. -.. -.. -.. -.. -..
देखीए
॥१४॥
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
॥ अथ विपाकसूत्रस्य लघुविषयानुक्रमः सूत्राणि ३० सूत्रगाथाः ३॥ ६-२७ मृगापुत्रीयाध्ययनम् १ ४४ २७ उम्बरदत्ताध्ययनम्
७
७ ८ | ३१-३७ सुबाभ्ययनम् २-१ ९४ १३ उज्झिताध्ययनम् २
५५ २८ सौर्यदत्ताध्ययनम् ८ ८१ ३३ प्रतिलम्भनाध्ययनम् २-२शेषाणि च ९६ १९ अभग्नसेनाध्ययनम् ३ ६४ | २९ देवदत्ताध्ययनम् ९ ८७ ॥इति द्वितीयः श्रुतस्कन्धः२॥ २२ शकटाध्ययनम् ४
| ३० अब्ज्वध्ययनम् १० ८९॥ इति विपाकसूत्रस्य लघुविष२४ बृहस्पतिदचाध्ययनम् ५
॥ इति प्रथमः श्रुतस्कन्धः १॥ २६ सुदर्शनाध्ययनम् ६ ७३
यानुक्रमः॥ ॥ समाप्तोऽयमङ्गेषु लघुक्रमः॥
सुत्ताणि'
~31~