________________
गम
संबंधी
प्रत सूत्रांक
यहां देखीए
प्रकीर्णकसूत्र-बृहविषयानुक्रम:
[ प्रकीर्णकसूत्र- १ "चतु:शरण" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य) | || अथ श्रीचतुःशरणादिप्रकीर्णक
२९* विविधसिद्धगुणकीर्तनतच्छरणे। २ दशकस्य वृहद्विषयानुकमः।
४०* चतुर्दशपूादिसाधुशरणम् । " १॥ अथ चतुःशरणम् ।।
४८* विविधमहिम्ना धर्मस्य शरणम्। ४ १. आवश्यकषट्के षडाधिकाराः। १
५४ मिथ्यात्वाईदाद्यवर्णजीवपरितापना६७ सामायिकेन चारित्रस्य चतुर्विशतिस्तवेन दर्शनस्य प्रतिपत्त्या ज्ञानादीनां
धर्मविरुद्धादीनां गरे।
५८* अर्हदादीनामहत्त्वादेर्जिनवचनाप्रतिक्रमणेन तत्स्खलितम्य
नुवारिकृत्यानां चानुमोदना । , कायोत्सर्गेण चरणाघतिचाराणां
६०* कुशलप्रकृतिबन्धशुभानुबन्धादि। ५ प्रत्याख्यानेन तपोऽतिचारस्य स..
६३* त्रिकालकर्तव्यता जन्मसफलता रावश्यकैर्वीर्याचारस्य च शुद्धिः । "
नितिकारणत्वं च। ८"स्वम चतुर्दशकम् । ९* कुशलानुबन्ध्यध्ययनकीर्तनप्रतिज्ञा। १ १०* चतुःशरणदुष्कृतगासुकृतानु
मोदनानि । ११* अहंदादिचतुष्कशरणलाभो धन्यस्य ।
दीप क्रमांक के लिए देखीए
'सवृत्तिक आगम
सुत्ताणि
२२७ विविधार्हद्गुणकीर्तनेन तच्छरणम् । २
[आगम-२४] प्रकीर्णक
रण"
~296~