________________
आगम संबंधी साहित्य
प्रत
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-६. "ज्ञाताधर्मकथा" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
॥ अथ ज्ञाताधर्मकथाङ्गस्य लघुविषयानुक्रमः ॥ ॥ सूत्राणि १६५ सूत्रगाथा ४६ ॥ ३६-३७ उत्क्षिमज्ञातम् १ ७७ | ९६ चन्द्रज्ञातम् १०
१७१ | १५३ पुण्डरीकज्ञातम् १९ २४६ | ४९ सङ्घाटकज्ञातम् २ ९० ९७ दाबद्रवज्ञातम् ११
॥ प्रथमः श्रुतस्कन्धः ॥१॥ ५६ अण्डकजातम् ३
| ९९ उदकज्ञातम् १२ १७७ | १६५-५६७ द्वितीयश्रुतस्कन्धे । ५७ कूर्मज्ञातम् ४ १०१-३२७ दर्दुरशातम् १३
वर्गदशकम् ॥ २५४ ६७ शेलकज्ञातम् ५
११० तेतलिज्ञातम् १४ १९२ ६८ तुम्बकजातम् ६
॥द्वितीयः श्रुतस्कन्धः ॥ ११४ | १११ नन्दिफलज्जातम् १५ १९५ ६९ रोहिणीबातम् ७ १२० | १३७ अपरकाशातम् १६
२२७ ॥ इति ज्ञातधर्मकथाङ्गस्य लघु८४-१५ मल्लीज्ञातम् ८ १५५ १४१-५२० अश्वज्ञातम् १७ २३५ विषयानुक्रमः॥ ९५-३१ माकन्दीयज्ञातम् ९ १७१ । १४६ सुसुमाशातम् १८ २४२ ।
॥१२॥
सूत्रांक यहां देखीए
११३
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
~29~