________________
आगम संबंधी साहित्य
[भाग-4] उपांग-सूत्र-लघुबृहविषयानुक्रमौ
[ उपांगसूत्र-७ "जंबूद्वीपप्रज्ञप्ति"] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
श्रीउपांगादि विषयानुक्रमे
जम्बूद्वीप० | बृहद्विषया
नुक्रमः
देखीए
दीप क्रमांक के लिए देखीए
८,४३ यमकपर्वतसविस्तरतद्देव- वर्णनम् ।
जातिवर्णन२८,५५* चित्रवि राजधानीजिनसक्थ्यादिवर्णनम् । ९४, ५५* कच्छविजयतद्वैतादयविद्या- ।। चित्रकूटवर्णनं २९,निषधादि(५)३२९/ धरनगराभियोगिक श्रेणिसिन्धु
द्रवर्णनं च १००। ३५६ १०, १६ नीलबहादिद्रह(५)काञ्चन | गङ्गाकुण्डादिवर्णनम् । ३४४|१०२,६०* कूटशाल्मलीवर्णनं १,०१, ___पर्वतवर्णनम् ।
३३० ९५ चित्रकूटवक्षस्कारतत्कूटादिवर्णनम् । विद्युत्पभवक्षस्कारतस्कूटदेवराज९१, ५३* जम्बूवृक्षवेदिकात्रिसोपान
धान्यन्वर्था१०२, ६० । ३५७/ मणिपीठिकाशालादेवच्छन्दजिन- ९६, ५६* सुकच्छादिविजयतद्राज- १०३, ६४ पक्ष्मादिविजयाश्व प्रतिमाभवनशयनीयानादृततत्परि- धानीगाथापत्यादिकुण्डनदीतद
पुरादिराजधान्यकावत्यादिवश वारजम्बूपादिपुष्करिणीकूट
न्यादिवर्णनम् । ३५३/ स्काराद्यतिदेशः। ३५९ वर्णनं, जम्बूनामा (१२)ऽन्वर्थादि। | ९७, ५८* सीतामुखनववच्छादिविजय- |१०४,६५* मेरुस्थानायामादि, भद्रसुसीमादिराजधानीत्रिकूटादि
शालनन्दनसौमनसपण्डक९२, ५४* उत्तरकुरोरन्यर्थः, मास्य- वक्षस्कारादिवर्णनम् । ३५३ वनानि, कुमुदाद्याः पुष्करिण्यः,
बक्षस्कारतत्कूट(२)वर्णनं च। ३३८ १००, ५९° सौमनसवक्षस्कारसिद्धा- पद्मोत्तरादयो दिक्कूटाः। ३६६ ९३ हरिषहकूटतदधिपमाल्यवदन्वर्थ- यतनादिकूटदेवकुरुपद्मगन्धादि- १०५ नन्दनायामादिसिद्धायतनपुष्क
'सवृत्तिक आगम
सुत्ताणि
~287