________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र- लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र- ५+६ “सूर्यप्रज्ञप्ति+चन्द्रप्रज्ञप्ति ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्री उपांगादि विषयानुक्रमे
।। ७१ ।।
२२८
६८ द्वाषष्ट्यमावास्यानक्षत्राणि । १९४७६ प्रावृडाद्यावृतिषु चन्द्रसूर्यनक्षत्रयोगाः । ६९ नक्षत्रचन्द्रसूर्ययोगान्तरम् । १९६ ७० परस्परचन्द्रगति योगादिसाम्यम् । १९७७७ ।। इति दशमे द्वाविंशतितमं प्रा० प्राभृतम् ।। ॥ इति दशमं प्राभृतम् ॥ ७१ युगसंवत्सरादिनक्षत्रयोगाः । २०२ ॥ इत्येकादशं प्राभृतम् ॥ ७२ नक्षत्रसवत्सरादिदिनरात्रिमुहूर्तमानम् ।
२०६
२०७
७३ नोयुगदिनरात्रिमुहूर्तमानम् । ७४ आदित्य संवत्सरादीनां समादिपर्यवसाने ।
७५, ३०* प्रावृडादिऋदिनरात्रिमानमवमातिरात्राश्च
हैमन्तिक्यः वृत्तिषु चन्द्रसूर्यनक्षत्रयोगाः ।
२३६
२३३ ७: वृषभवेणुकमादि (१०) योगाः । २३४ ॥ इति द्वादशे प्राभृतम् ॥ ७९ चन्द्रवृद्ध्यपवृद्धिमुहूर्त्तसंख्या । ८० पूर्णमास्यमावास्या मुहूर्त्तानि । ८१ चन्द्रार्द्धमासमण्डलानि । ॥ इति त्रयोदशं प्राभृतम् ॥ ८२ ज्योत्स्नान्धकारयोरल्पबहुत्वम्। २४५ ॥ इति चतुर्दशं प्राभृतम् ॥ ८३ चन्द्रादीनां शीघ्रमन्दगतित्वम्। २४७ २१९८४ चन्द्रसूर्यादीनां गतिषु विशेषः । २४९
२०९
~274~
"7 २४३
२५६
८५ नक्षत्रादिमासेषु चन्द्रादीनां मण्डलचारसंख्या । २५३ ८६ दिनेन चन्द्रमण्डलादिसंख्या, मण्डलेनाहोरात्रसंख्या च ॥ इति पञ्चदशं प्रामुनम् ।। ८७ ज्योत्स्नासूर्यलेश्यादेर्लक्षणानि । " ॥ इति षोडशं प्राभृतम् ॥ ८८ चन्द्रादीनां च्यवनोत्पातयोः प्रतिपत्तयः पञ्चविंशतिः स्थितपक्षे चन्द्रादिस्वरूपम् । ॥ इति सप्तदशं प्राभृतम् ॥ ९३ सूर्यस्योचत्वे प्रतिपत्तयः पञ्च
विंशतिः स्थितपक्षे सूर्याच्चत्वं ८९, चन्द्रादेरधस्तनादिषु तारकाः
२५८
सूर्यपज्ञते
बृहद्विषया नुक्रमः
॥ ७१ ॥