________________
आगम संबंधी साहित्य
[भाग-4] उपांग-सूत्र-लघुबृहविषयानुक्रमौ
[ उपांगसूत्र-५+६ “सूर्यप्रज्ञप्ति+चन्द्रप्रज्ञप्ति" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
श्रीउपां. विषयानुक्रमे
सूर्य | विषयसूचि
विषयाনম্ব
देखीए
११
दीप क्रमांक के लिए देखीए
१६
अथ श्रीसूर्यप्रज्ञप्तेर्तृहविषयानुकमः मुहूर्तायादीनि(२२)दशमे प्राभूतश्रीवीरश्रुतकेवलि जिनवचनानां नम- | प्राभृतानि ।
९ ! स्कारादि, नियुक्तर्युच्छेदारसूत्रवृत्ति- ८ मुहूर्त्तवृद्धयपवृद्धी। प्रतिज्ञा।
१० सर्वमण्डलचाराहोरात्रमानं९,सकृद्१ मिथिलामाणिभद्रचैत्यजितशत्रुधारिणी- | द्विर्वा मण्डलचारः १०॥ ११॥
समवसरणपर्षनिर्गमधर्मकथाद्यति- ११ अष्टादशादिमुहूर्ता, रात्रिदिनमानम् । देशः। २ इन्द्रभूतिवर्णनातिदेशः। ६ ॥ इति प्रथमे प्रथम प्राभताभृतम् ॥ ३, १-५° मण्डलादि(२०)माभृतार्थाधि- १३ दक्षिणार्द्धमण्डलचारे दिनरात्रिमानं कारः।
७ १२,उत्तरार्द्धमण्डलचारेऽपि १३॥ २१ ७, ६-५५* मुहूर्त्तवृद्ध्यपवृद्धयादि(८)- ॥ इति प्रथमे द्वितीयं प्रा०प्राभूतम् ॥ प्राभृतमाभूताधिकाराः ४, पडाद्याः १४ अद्धसंपूर्णमण्डलचीर्णचरणम् । २४ प्रथमप्राभृतप्रतिपत्तयः५, उदयास्त- ॥ इति प्रथमे तृतीयं प्रा०प्राभृतम् ।। मनाद्या द्वितीये प्रतिपत्तयः६, आवलिका- | १५ सूर्ययोरन्तरे प्रतिपत्तिष स्थितपक्ष
'सवृत्तिक आगम
सुत्ताणि
~270