________________
आगम संबंधी साहित्य
[भाग-4] उपांग-सूत्र-लघुबृहविषयानुक्रमौ
[ उपांगसूत्र-५+६ "सूर्यप्रज्ञप्ति+चन्द्रप्रज्ञप्ति" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
मा सूर्य
श्रीउपा० विषयानुक्रमे
यहां
ISS विषयसूचिः
देखीए
दीप क्रमांक के लिए देखीए
६९ ताहगन्यनक्षत्रयोगः। १९४ ॥ इति द्वादशमं प्राभूतम् ॥
इति पोडशम प्राभूतम् ॥ ७० चन्द्रादेः सर्वत्र समयोगिता। १९७/ ७९ चन्द्रमसो वृद्धयपवृद्धी। २३४ ८८ च्यवनोपपाती। ॥इति दशमं प्राभूतम् ॥ | ८० पूर्णिमामावास्यान्तरं ।
८. पूर्णिमामावास्यान्तरं । २३६ ॥ इति सप्तदशमं प्रामृतम् ।। ७१ संवत्सराणामाद्यतौ। १९८ ८१ चन्द्रायनमण्डलचारः। २३८ ८९ चन्द्रसूर्याधुच्चत्वम् ।
॥ इति एकादशमं प्राभूतम् ॥ ॥ इति त्रयोदशमं प्राभूतम् ॥ ९० तारकस्याणुतादि। ७२ नक्षत्रादिवर्षानिन्दियमुहर्तमानम्। ८२ ज्योत्स्नाप्रमाणम् । २४४ / ९१ चन्द्रस्य ग्रहपरिवारः ।
२०१ ॥ इति चतुर्दशमं प्राभृतम् ॥ ९२ अबाधाचाराः । ७३ नोयुगयुगराबिन्दियमुहर्तमानम् । २०६८३-८४ चन्द्रादीनां गतितारतम्यम्। | ९३ अभ्यन्तरचाराः । ७४ स्यादीनामाद्यन्तसाम्यम् । २०७
२४५ ९४ चन्द्रादेः संस्थानमायामादिवाहिनश्च । ७५,३०° ऋतुन्यूनाधिकरात्यधिकारः। ८५ नक्षत्रादिमासैश्चन्द्र दीनां चारः। २५०
२०९/८६ चन्द्रादीनामहोरात्रमण्डलयुगगत्तयः। ९५ अल्पेतरगतिऋद्धी । ७६ आवृत्तयः।
२५३] ९. तारान्तरम् । ७७ हेमन्त्य आवृत्तयः। २२८ ॥ इति पञ्चदशमं प्रामृतम् ॥ ९७ चन्द्रादिदेवी। ७८ वृषभानुजात द्या योगाः।। २३३/ ८७ ज्योत्स्नालक्षणम् । २५५/ १८ ज्योतिष्कस्थितिः।
२५२
'सवृत्तिक आगम
10
:
सुत्ताणि
m
~268~