________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रम
[ उपांगसूत्र-४ “प्रज्ञापना" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्रीउपां० विषयानुक्रमे
।। ५६ ।।
हारशरीराच्या सादिविचारः २०६ समकर्मवर्णलेश्यावेदनाविचारः
२०७ । २०८ नारकाणामारम्भिक्यादिक्रियाssयुरुत्पातसमत्व विचारश्च । ३३५ २०९ असुरकुमारादीनां समाहारत्वादिविचारः । २१० पृथ्व्यादीनामपि पञ्चेन्द्रिये
संयतासंयतानां तु क्रियात्रयम् । ३४० २११ मनुष्याणां समाहारत्वादि, अप्रमायाप्रत्ययैव ।
३४१
३३४
३३८
२१२ व्यन्तरादीनामपि समाहारत्वादि, २१३ नारकादीनां लेश्याभेदे समाहारत्वादिचिन्ता ।
३४३
|| इति लेश्यापदे प्रथमोदेशकः !! २१६ षड् लेश्याः २१४, नारकादीनां लेश्याविभागः २१५ सलेश्यादीनामरूपबहुत्वम् २१६ ।
३४५
२१८ कृष्णलेश्यादिनारकाणामनबहुत्वं २१७ तिर्यगेकेन्द्रियपृथ्व्यतेजोवायुवनस्पतिद्वित्रिचतुःपञ्चन्द्रियसंमूच्छिमगर्भजतत्स्त्रीतदुभयसंमूच्छिमस्त्रीगर्भजस्त्रीसंमूच्छिमगर्भस्त्रीपश्चेन्द्रियतिर्यक्त्रीतिर्यक्त्रीलेश्या - बहुत्वम् । २२१ मनुष्याणामपि २१९ देवदेवी
~ 258 ~
३४७
भवनपति ज्योतिष्क वैमानिक देवदेवीतदुभयसर्वेषा मल्पबहुत्वं २२० कृष्णादीनां लेश्यानामरूपमहर्द्धिकत्वम् २२१ | ३५२ ॥ इति लेश्यापदे द्वितीयोदेशकः ॥ २२२ नारकादीनामुत्पादोद्वर्तनयोः समलेश्यत्वं न पृथ्व्यादिषु । ३५५ २२३ नारकाणां लेश्याभेदेनावधिभेदः । २२४ लेश्यासु मत्यादिज्ञानविचारः । ३५८ ॥ इति लेश्यापदे तृतीयोदेशः ॥ २२५, २१० लेश्यापरिणामवर्ण
३५७
रसादि (१४) द्वारसंग्रहणी २१० कृष्णादेनादितया परिणामश्या ३६०
प्रज्ञा०
बृहद् - विषयानुक्रमः
॥ ५६ ॥