________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए देखीए
'सवृत्तिक
आगम
सुत्ताणि
पूज्य आगमोद्धारकश्री संशोधितः
श्रीउपां ० विषयानुक्रमे
।। ४६ ।। ।
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र-४ “प्रज्ञापना" ]
रातः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
AAAAAVANANANAX XX XX I
अथ श्रीप्रज्ञापनोपाङ्गस्य बृहद्विषयानुक्रमः बीरनमस्कारमङ्गादि । प्रज्ञापनाशब्दार्थः, प्रयोजनाभिधेयमङ्गलचर्चा |
१* महावीरनमस्कारः, (अतिशयचतुष्कम् ) ।
२* वीरस्यासन्नोपकारिता ।
~248~
ܕ
२
४
५
४* प्र० आर्यश्यामनमस्कारः ।
५* दृष्टिवादनिरस्यन्दाध्ययनकथनप्रतिज्ञा ।
९. प्रज्ञापनादि ( ३६ ) पदानामुद्देशः ।
१ जीवाजीवप्रज्ञापने ।
२ रुप्यरूप्यजीवज्ञापने ।
७
३ धर्मास्तिकायतदेशादि (१० भेदाः । ९
४ स्कन्धादीनां ( ४ ) वर्णगन्धादि (५)
परिणामा (परिमण्डलादिसंस्थानानि ) १८
५ संसारा संसारसमापन्न प्रज्ञापने ।
८ अनन्तरपरम्परसिद्ध ज्ञापने ६, तीर्था
दि (१५) सिद्धाः, (स्वयंबुद्धप्रत्येक बुद्धविचार:, स्त्रीमुक्तिसिद्धिः ) ७, अप्रथमसमयसिद्धादिप्रज्ञापना ( ८ ) 1
२३
22
६
६
6.
"
प्रज्ञा०
विषयसूचि
बृहद्विषया
नुक्रमश्ध
॥ ४६ ॥