________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र-४ “प्रज्ञापना" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्रीउपां० विषयानुक्रमे
॥ ४५ ॥
५४०
३१० जीवानामाहारानाहारादि । ५१२ ॥ इति द्वात्रिंशत्तमं संयमाख्यं पदम् ॥ ३११ सलेश्यजीवानामाहारादि । ५१६ ३१८, २२३* अवधिज्ञानभेदौ । ५३६ ३१२ गत्यादिष्वाहारकत्वादिः । ५२० ३१९ अवधिज्ञानविषयः । ॥ इत्यष्टाविंशतितममाहाराख्यं पदम् || ३२० अवधिज्ञानसंस्थानद्वारम् । ३१३ नारकादीनां सागारोपयोगादिभेदाः । ३२१ नैरयिकभवनपति व्यन्तरज्योतिष्कवैमानिकानामवधिः । ५४२
॥ इति त्रयस्त्रिंशत्तममवध्याख्यं पदम् ।। ३२२, २२४-२२५* परिचारणा । ५४३ ३२३ परिचारणा, आहारविषयमा भोग
नम् ।
५२५
॥ इत्ये कोनत्रिंशत्तममुपयोगाख्यं पदम् ॥ ३१४ पश्यत्ताभेदाः (९) ( मतिज्ञानाज्ञानयो र्न ) ।
५२९ ३१५ आकारादिज्ञानदर्शनपृथक्त्वम् । ५३१ ॥ इति त्रिंशत्तमं पश्यत्तापदम् ॥ ३१६, २२१* संज्ञाभेदाः । इत्येकत्रिंशत्तमं संज्ञाख्यं पदम् ।। ३१७, २२२ संयतः ।
५३३
३२४ परिचारणाविषयः । ३२५ परिचारणाभेदाः ।
३२६ शीतपरिचारणा ५३४ | ३२७ शुक्रपरिचारणा ।
३२८ स्पर्शपरिचारणा ।
३२९ कायपरिचारणा ।
"
५५६
॥ इति चतुस्त्रिंशत्तमं प्रवीचारपदम् ॥ ५४१३३०, २२६-२२७* वेदनाभेदाः । ५५३ ३३१, ३३२ वेदना भेदौ । ।। इति वेदनाख्यं पञ्चत्रिंशत्तमं पदम् || २२८* वेदनादिसमुद्घाताः । ३३३ समुद्घातभेदाः । ३३४ नैरयिकेषु समुद्घाताः ।
~246~
५४४
५४७
५४८
""
"
५४८
५५९ ५६१
५६२
३३५ नैरयिकेषु वेदनासमुद्घाताः । ५६५
३३६ स्वपरस्थाने वेदनासमुद्घाताः । ६७५ ३३७ स्व० कषायस्य समुद्घाताः । ५६९ ३३८ नारकादेर्नारकत्वादौ मारणान्तिकायाः समुद्घाताः ।
५७३
प्रज्ञा०
विषयसूचिः
।। ४५ ।।