________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताण
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र-४ “प्रज्ञापना" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्रीउपां ० विषयानुक्रमे
॥ ३७ ॥
"
८० चरमेतशल्पबहुत्वम् । ८१ जीवाल्पबहुत्वम् । ८२ क्षेत्रानुपातेन जीवाल्पबहुत्वम् । १४४ ८३ गत्यपेक्षयाऽल्पबहुत्वम् । १४५ ८४ विशेषेण देवानामरूपबहुत्वम् । १४६ ८५ एकेन्द्रियारूपबहुत्वम् ।
१-१
८६ क्षेत्रानुपातेन विकलेन्द्रियारूप
४३ । ९१ क्षेत्र दिग्भ्यां पुद्गलद्रव्याल्पबहुत्वम् ॥१५८ ९२ द्रव्यक्षेत्रकालभावारूपबहुत्वम् । १६० ९३ महादण्डकः (९९ भेदानां ) । १६२ ॥ इति तृतीयमल्पबहुत्वपदम् ॥ ९४ सामान्यपर्याप्तापर्याप्त रत्नप्रभादिनाकाणांस्थितिः ।
बहुत्वम् ।
८७ क्षेत्रानुपातेन पञ्चेन्द्रियास्पबहुत्वम् ।
१५२
१५३
८८ क्षेत्रानुपातेन पृथ्व्यादीनामरूपबहुत्वम् ।
१५४
८९ क्षेत्रानुपातेन त्रसकायिका रुपबहुत्वम् । ९० आयुर्बन्धकाद्यहपबहुत्वम् । १५५
१६९ २५ सामान्य विशेषतो देवानां स्थितिः । १७१ ९६ पृथ्व्यादीनां स्थितिः ।
९७ द्वीन्द्रियादीनां स्थितिः ।
९८ जलस्थलखचरपञ्चेन्द्रियतिर्यग्
योनिकानां सामान्य विशेषतः स्थितिः ।
९९ मनुष्याणां स्थितिः । १०० व्यन्तराणां स्थितिः ।
~ 238~
""
"
१७३
१७४
"
१७५ १७६
१०१ ज्योतिष्काणां स्थितिः । १०२ वैमानिकानां स्थितिः । ॥ इति चतुर्थे स्थित्याख्यपदम् ॥ १०३ जीवपर्यायाः (पर्याय मेदो) । १७९ १०४ नारकपर्यायाः द्रव्यप्रदेशस्थितिभेदौ च ।
१८०
१०५ असुरकुमारादीनां पर्यायाः । १८४ १०६ पृथिवीकायिकादीनां पर्यायाः । १८५
१०७ द्वीन्द्रियादीनां पर्यायाः ।
१०८ पंचेन्द्रियतिरां पर्यायाः ।
१०९ मनुष्याणां पर्यायाः । ११० वानव्यन्तराणां पर्यायाः । १११ जघन्यावगाहनादीनां नैरथि काण पर्यायाः ।
""
"
נ
""
१८७
प्रज्ञा ०
विषयसूचिः
॥३७॥