________________
आगम संबंधी साहित्य
[भाग-4] उपांग-सूत्र-लघुबृहविषयानुक्रमौ
[ उपांगसूत्र-४ “प्रज्ञापना" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
श्रीउपां० विषयानुक्रमे
यहां
[आगम-१५] उपांग-४ “प्रज्ञापना"
| जीवाजीव विषयानुक्रमः
देखीए
॥३४॥
दीप क्रमांक के लिए देखीए
६.९* षट्त्रिंशत्पदनामानि १ प्रज्ञापनाभेदी २ अजीबप्रज्ञापनामेदौ ३ अरूप्यजीवप्रज्ञापनाभेदाः ४ रूप्यजीवप्रज्ञापनामेदाः ५ जीवप्रज्ञापनाभेदी ६ असंसारसमापन्नजीवप्रज्ञापनाभेदी ७ अनन्तरसिद्धपज्ञापनाभेदाः
(स्त्रीमुक्तिसिद्धिः) (१५) (प्रत्येक श्रीप्रज्ञापनायाः विषयसूचि. बुद्धस्वयंबुद्धभेदाः) १* श्रीवीरजिननतिरूपं मंगलम् २८ परम्परसिद्धप्रज्ञापनाभेदाः २* आसन्नोपकारितादर्शनम् ४९ संसारसमापन्नजीवप्रज्ञापनाभेदाः (५), ३४* आर्यश्यामनमनं (प.) ५१. एकेन्द्रियप्रज्ञापनामेदाः (५) ५* भगवद्धचोऽनुसारिता ६ ११ पृथ्वीकायप्रज्ञापनाभेदाः ,
'सवृत्तिक आगम
सुत्ताणि
३४॥
~2350