________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र- ३ “जीवाजीवाभिगम" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक- सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्री उपां विषयानुक्रमे
॥ ३३ ॥
२३४ सूक्ष्मपर्याप्तापयातानामरूपबहुत्वम् ।
स्थित्यन्तरास्पबहुत्वानि । ४१६ ।। इति षष्ठी प्रतिपत्तिः ॥ २३५ बादरपर्याप्तापर्याप्तानां स्थितिः ।४१७ २४२ प्रथमाप्रथमसमयनारकादीनां २३६, ९२ बादरबादरपृथिव्यादीनां स्थित्यन्तरापबहुत्वानि । कायस्थितिः । ॥ इति सप्तमी प्रतिपतिः ॥ २३७ बादरबादरवनस्पतिनिगोदबादर- २४३ पृथ्व्यादिद्वीन्द्रियादीनां स्थित्यादि । निगोक्षनामन्तरम् ।
४३३
४१८
""
२३८ सप्रमेदसूक्ष्मवादराणामरूपबहुत्वम् ।
४२३
४२४
२३९ निगोदभेदाः । २४० सप्रभेदानां निगोदतज्जीवानां
द्रव्पप्रदेशाभ्यामपबहुत्वम् । ४२७ ॥ इति पश्चमी प्रतिपत्तिः ॥ २४१ नारकतिर्यङ्नरदेवतत्स्त्रीणां
४२८ २४६ इन्द्रियकाय वेदकषायलेश्या भेदैः स्थित्यादि । २४७ ज्ञानोपयोगैः स्थित्यादि । ४३१२४८ छद्मस्थभवस्थसयो ग्याहार के तराणां स्थित्यादि । (क्षुल्लकभवादिनिरूपणम्)
४४३
२४९ भाषकाभाष कशरीर्यशरीरिस्थित्यादि ।
४४४
॥ इत्यष्टमी प्रतिपत्तिः ॥ २४४ प्रथमाप्रथमसमयै केन्द्रियादिस्थित्यन्तराल्पबहुत्वानि ।
४३५
।। इति नवमी प्रतिपत्तिः ॥ ॥ इति संसारसमापन्नाः ॥ २४५ सिद्धा सिद्धयोः स्थित्यन्तराल्पबहुत्वानि ।
~ 233 ~
४३६
४३९ ४४०
२५० चरमाचरमस्थित्यादि
"
२५१ सम्यग्दृष्ट्यादिस्थित्यादि । ४४५ २५२ संसारकायपरीतादिस्थित्यादि । ४४७ २५३ पर्याप्तादिस्थित्यादि ।
२५४ सूक्ष्मादिस्थित्यादि ।
२५५ सज्ज्ञादिस्थित्यादि ।
श्री जीवा ०
बृहद्विषयानुक्रमः
"2 882
11 ४ ॥ ३३ ॥