________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र- ३ “जीवाजीवाभिगम" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्री उपां० विषयानुक्रमे
॥ २२ ॥
द्वीन्द्रियाणां पुलाकृम्यादिमेदादिः २९ ।
३१
३१ त्रीन्द्रियाणामौपयिकादिभेदादिः ३०, चतुरिन्द्रियाणामन्धिकादिमेदादिः ३१ ।
३३ पञ्चेन्द्रियाणां नारकादयो मेदाः ३२, नारकाणां रत्नप्रभादिमेदादिः संहननविचारः) ।
३५
३७ संमूच्छिमगर्भजास्तिर्यञ्चः ३४, जलस्थलखेचराः ३५, संमूच्छिमजलचराणां मत्स्यादिभेदादिः ३६, संमूच्छिम स्थल चराणां चतुष्पदोरः परिसर्पभुजपरिसर्पभेदाः, चर्मपक्ष्यादिभेदादिः ३७ ॥
३२
३९ गर्भजा जलचरायाः ३८, जलचराणां मत्स्यादिभेदादिः ३९ ( संहननसंस्थानवर्णनम् ) ।
४१ स्थलचराणामेकखुरादिचतुष्पदोरगादिपरिसर्पमेदादिः ४०, चर्मपक्ष्यादयः खेचराः ४१ । ४२ संमूर्च्छिमगर्भजमनुष्याणां शरीरादिः (केवले शेषज्ञानापगमः) । ४८ ४३ असुरकुमारादिभवनपत्यादिदेवानां शरीरादिः ।
४४ स्थावराणां त्रसानां च भवकायस्थित्यन्तरास्पबहुत्वानि (संव्यवहारेतरराशी ) ।
॥ इति प्रथमा प्रतिपत्तिः ॥
222~
४३
४४
४९
५१
४६ स्त्रीपुंनपुंसकाः ४५, मत्स्यादिचतुपद्यादिपरिसप्र्थ्यादिचर्मपक्षिण्यादितिर्यक् कर्मभूभिजा दिनारी भवनपत्यादिदेवस्त्रियः ४६, (स्त्रीत्वादिलक्षणम् ) ५३ ४८ स्त्रीवेदस्थितावादेशपञ्चकम् ४७, सप्रभेदजलचरस्थलचरख चरकर्मभूमिजादिभवनपत्यादिस्त्रीस्थिति:
५७
४८ ।
६१
४९ स्त्रीवेदसप्रभेदतिर्यग्मनुष्यदेवस्त्रीकाय स्थितिः । ५० स्त्रीसप्रभेदतिर्यगादिस्त्रीवेदान्तरम् । ६२ ५१ तिर्यङ्मनुष्यदेवस्त्रीणां स्वस्थानेऽन्योन्यं चापबहुत्वम् । ५२ स्त्रीवेदबन्धावाधानिषेकप्रकाराः । ६५
६४
XXXXXXX
श्री जीवा o बृहद्विषयानुक्रमः
॥ २२ ॥