________________
आगम संबंधी साहित्य
[भाग-4] उपांग-सूत्र-लघुबृहविषयानुक्रमौ
[ उपांगसूत्र-३ "जीवाजीवाभिगम"] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
भाउपा.
विषयानुक्रमे
देखीए
दीप क्रमांक के लिए देखीए
२४५ सर्वजीवानां सेन्द्रियकायवेद | २५६ सर्व सादिवर्णनम् ४४९/ २७१ सर्व० दशविधत्वं पृथ्व्यादिभिः
श्रीजीवा कषायलेश्याभेदाः ४३७/ २५७ , मनोयोगादिवर्णनम् , प्रथमाप्रथमसमयनारकादिभिश्च ४६४
| विषयसूचि
बृद्विषया२४६ सर्वजीवज्ञानस्थितिः १३९/ २५८ , स्त्रीवेदादिवर्णनम् ४५०२७२ सर्वजीवदशविधत्वमुपसंहारः ४६६/2
नुकमश्च २४७ सर्वजीवाहारकेतरस्थिति- २५९ -२६४ सर्वजीव चातुर्विध्ये इति जीवाजीवाभिगमस्य विषयमूचिः। वर्णनम्
चक्षुर्दर्शनादि वर्णनम् ४५१ २४८ सर्वजीवभाषकसशरीरेतरवर्णनम् ४४३ | २६५-२६६ सर्व सप्तविधत्वं काय२४९ सर्व० चरमेतरवर्णनम् ४४४ लेश्यावर्णनम् च ४५७ २५० सम्यदृष्ट्यादिवर्णनम् ४४५ २६७ सर्व० अष्टविधस्वं ज्ञानाज्ञाने ४५९ २५१ सर्वजीवनविष्ये परित्तादिवर्णनम् ४४६ २६८ सर्व० नारकतिर्यग्योनतिर्यग२५२ सर्व: पर्याप्तापर्याप्तवर्णनम् ४४७ योन्यादिभेदाः २५३ सूक्ष्मवादरवर्णनम् ४४८२६९ सर्व नवविधत्वमिन्द्रियगति२५४ सर्व त्रैविध्ये संज्ञित्वादि
सिद्धभेदाश्च
४६१ वर्णनम्
४४८/ २७० सर्व प्रथमापथमसमय२५५ सर्व० भव्यत्वादिवर्णनम् ४४९| नारकादिभिः
'सवृत्तिक आगम
सुत्ताणि
४६२
॥२०॥
~220