________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र- ३ “जीवाजीवाभिगम" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्ण संकलितः उपांग+प्रकीर्णक- सूत्रस्य विषयानुक्रम: (आगम-संबंधी - साहित्य)
श्रीउपां ० विषयानुक्रमे
।। १८ ।।
१७१ लवणे गोतीर्थवर्णनम् १७२ लवणस्य विष्कम्भवर्णनम् १७३ लवणसमुद्राधिकारः १७४ धातकी खण्डवर्णनम् १७५ कालोद धिवर्णनम् १७६ पुष्करवरद्वीपवर्णनम्
१७७ समयक्षेत्रवर्णनम्
१७८ मानुषोत्तरवर्णनम् १७२ अन्तर्बहिश्चन्द्रादीनामूर्ध्वीप
पन्नत्वादिभेदाः
१८० पुष्करवरवरुणवरौ
१८१ क्षीरवरक्षीरोदयोर्वर्णनम्
१८२ घृतवरघृतोदवरक्षोदोदाः १८३ नंदीश्वरवर्णनम्
३२३ १८४ नंदीश्वरोदवर्णनम् ३२४ १८५ त्रिप्रत्यवताराः समुद्राः ३२५ १८६ सहना मानोऽसंरूयद्वीपवर्णनम् ३२७ १८७ वादक वर्णनम् ३२२. १८८ समुद्रेषु मत्स्यकच्छपवर्णनम् ३३१ १८९ द्वीपोदधिमानम् ३३३ १९० द्वीपसमुद्रवर्णनम् ३४२ १९५ पुगलपरिणामः
"7
१२२ देवकृतः पुद्गलो बालमन्थनं च
३४५ ३७४ ३४७ १९३ चन्द्रादेरधः समोपरिभागेषु ताराः ३७५ ३५२ १९४ महादिपरिवरवर्णनम् ३७६ ३५.३ १५५ मेरुलोकान्तपरस्परावाधावर्णनम्," ३५७ १९६ अन्त यो पर्यधस्तनास्ताराः ३७७
~ 218~
३६५
३६६
३७०
३७
३७२
१९७ चन्द्रादिसंस्थानायामादिवर्णनम् ३७८
३८०
१९८ चन्द्रादिवाहनानि वर्णनम्
१९९ चन्द्रादीनां शीघ्रमन्दगतिमत्त्वं ३८२
२०० चन्द्रा० अल्पमहर्द्धिकत्वं
२०१ जम्बूद्वीपे तारान्तरवर्णनम्
२०२ चन्द्रस्याग्रमहिषीवर्णनम्
"
३७३ २०३ चन्द्रस्य देव्यः
39
३८३
"
"
२०४ सूर्यस्य देवीनां वर्णनम्
२०५ चन्द्रस्य स्थितिवर्णनम् २०६ चन्द्रसूर्याणामरूपबहुत्वं २०७ वैमानिकभेदाः
"
२०८ वैमानिके शक्रस्य पर्यवर्णनम् ३८६ २०२ विमानाधारवर्णनम् २१० विमान पृथ्वीबाहल्यवर्णनम्
३९४
"
३८५
""
"
श्रीजीवा० विषयसूचिः
।। १८ ।।