________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ प्रकीर्णकसूत्र- १ से १० “चतुः शरण- आदि" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्रीउपां० विषयानुक्रमे
॥ ६॥
५
प्रकीर्णकदशके लघुर्विषयानुक्रमः | ७०९ संथारपइणयं ६. १२३, ६१ सूत्राणि २० सूत्रगाधाः १८९९* ८४६* गच्छायारपणयं ७. १३७, * ७० ९२८* गणिविज्जापणयं ८. ८२, ७६ ६३* चउसरणं १. १२३५ देविदत्थयपइणयं ९. ३०७, * १, १३३* आउरपचक्खाणं २. ७०, १० ९६ २७५ महापञ्चकखाणं ३. १४२, १९ १८९* मरणविहिपइण्णयं १०, ६६४, * ४४७* भतपरिष्णं १४२ ४. १७२,३१ २०,५८६* तंदुलवेयालियं ५. १९, ५३
इति प्रकीर्णकानां लघुर्विषयानुक्रमः ॥
इति उपांग + प्रकीर्णकसूत्र लघु विषयानुक्रमः
[आगम २४-३३] प्रकीर्णक १-१० विषयानुक्रमः
~204~
प्रकीर्णक०
निस्यावलि० लघुविषयानु
क्रमः
॥ ६ ॥