________________
आगम संबंधी साहित्य
[भाग-4] उपांग-सूत्र-लघुबृहविषयानुक्रमौ
[ उपांगसूत्र-."-" पूज्य आगमोद्धारकरी संशोधितः मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां देखीए
श्रीआगमोद्धारसंग्रहे भागः २ णमोऽत्थु णं समणस्स भगवओ महावीरस्स
उपांगप्रकोणेकसत्रविषयक्रमः
दीप क्रमांक के लिए
श्रीऔपपातिक-राजमश्नीय-जीवाजीवाभिगम-प्रज्ञापना-चंद्रसूर्यप्रज्ञप्तियुग्म-जंबूद्वीपप्रज्ञप्ति-उपांगपंचकमयनिरयावलिका-चतुःशरणादिप्रकीर्णकदशकानां सूत्रसूत्रगाथानामकारादिक्रमः लघुर्वहंश्च विषयानुक्रमः
देखीए
'सवृत्तिक आगम
प्रकाशका-सूर्यपुरीया श्रीजैनपुस्तकप्रचारकसंस्था इदं पुस्तकं सूर्यपुरे श्रीजैनविजयानन्दमुद्रणालये फकीरचन्द मगनलाल बदामीद्वारा मुद्रयित्वा प्रकाशितम् प्रतयः २५०१ विक्रमसंवत् २००५, वीरसंवत् २४७५, इ० स० १९४८ . [वेतनम् रु. ४-८-
0
4
सुत्ताणि
... मूल संपादकेन प्रकाशित उपांग-प्रकीर्णकसूत्र-विषयक्रमस्य 'ओरिजिनल टाइटल'
~189~