________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-१०. "प्रश्नव्याकरण"] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
श्री प्रश्नव्याकरगांगसूत्रे
देखीए
॥१५५॥
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
२ प्राणातिपातनामानि (३०)। ७ एकात्मवादिनः, अकारकवादिनः, ३ प्राणातिपातकारकाः पाठीनाद्याः,
अभ्याख्यानदायकाः, कन्याऽलीचर्मवसादिकारणैः, पृथ्वीज- कादिवादिनः, भूतोपघातवादलाग्न्यनिलवनस्पतिहिंसाकार - कार, अनर्थदण्डोपदेशकाऽनुणानि ।
मोदकाः । (अण्डयादा, स्वशौकरिकायाः,शकाया म्लेच्छा- यम्भूवादा, विष्णुमयत्वे मार्कस्तत्कारकाः, नरकादिषु विपाकः, ण्डर्षिगाथाः)। नरके तिर्यक्षु कुमानुष्यत्वे च ८ अलीकस्य फल विपाकः । ४२ वेदना ।
॥ मृषावादाध्ययनम् ॥ २॥ ॥ प्राणातिपाताध्ययनम् ॥१॥ ९ अदत्तादानस्वरूपम् । ४३ ५-६ मृषावादस्वरूपं ५, तन्नामानि १० अदत्तादाननामानि (१०)। ४४ (३०)६।
२८ । ११ तस्करायास्तकारकाः, युद्धख७ असत्यवादकाः, कुटिलाद्याः, ना
रूपं, समुद्रतरणं, कालाकालसस्तिकाः, पञ्चस्कन्धवादिनः, सु
वरणादि।
५३ कृतफलाद्यपलापकाः, अण्डप्र--१२ चारकप्रवेशादिविविध फलम्। । जापत्युद्भववादिनः, वैष्णवाः, । (संसारस्य समुद्रेणौपम्यम् )। ६४ |
॥ अदत्तादानाध्ययनम् ॥३॥
कहतक्रममा १३ मैथुनस्वरूपम् । १४ अब्रह्मनामानि (३०)। ६८ १५ असुराचा भेदाः, चक्रवत्तियल
देववासुदेवमाण्डलिकनुपयुगलि
कनरवनितावर्णनम् । ८५ १६ अब्रह्मफलं, सीताद्रौपदीरुक्मि
णीपद्मावतीताराकाञ्चनाऽहल्यासुवर्णगुलिकाकिन्नरीविद्युन्मतीरोहिणीनिमित्ताः सङ्ग्रामाः, भवभ्रमः ।
॥ अब्राध्ययनम् ॥ ४॥ १७ परिग्रहस्वरूपम् । १८ परिग्रहनामानि (३०)। ९३ १९-२०, ४-८० भवनवास्यादयो
भेदाः, शिल्पादीनि लोभाय १९, ॥१५५॥
सुत्ताणि
~178~