________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-८. “अंतकृद्दशा" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां देखीए
सूत्राणि २७ अन्तकृद्दशायाः विषयानुक्रमः। सूत्रगाथा १२8
दीप
क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
१-४,१-३६ उपोद्घातः,गौतमाद्यध्य
यनो (१०) देशः १०, द्वारिकारवतकपर्वतसुरप्रिययक्षायतनानि, कृष्णवर्णनं, अन्धकवृष्णेर्धारिणीदेवी, महाबलातिदेशः २७, नेम्यागमनं, गौतमदीक्षा, एकादशाश्ग्यध्ययन, प्रतिमादि, शत्रुञ्जयसिद्धिः१, एवं
वहयाइयो नब २, अक्षोभा यध्ययनो (७)द्देशः ३७, सवेषां शत्रुजये सिद्धिः३, अनीय साद्यध्ययनो (१३) देशा, भदिले नागसुलसे, द्वात्रिंशत्कन्यापाणिग्रहणादि, शत्रुञ्जये सिद्धिः, शेषाणामपि पश्चानां शतुञ्जये सिद्धिः ४।
५-६सारणकुमारः, पञ्चाशत्कन्याः । ५
नेमिशिष्यानगारषट्कप्रवज्या, पष्टषष्ठाभिग्रहः, सवाटकत्रिकेन देवकीगृहे गमन, आहारटुलभताप्रश्नः, समाधान, अतिमुक्तश्रमणवाक्यानृतत्वशङ्का,नेमिना प्रकटन,सुलसाकृता हरिणेगमेषिभक्तिः, अनुकम्पया द्वयोः
॥१५॥
~173~