________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र- ५. “भगवती" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्री
भगवत्यंग -
सूत्रे
॥१३७॥
९५७
महत्योत्पादः (विग्रहाविन हाभ्यां श्रेणिभिध ) ८५२ अधः क्षेत्रलोकादिनाज्या बाह्यादिषु समवहत्योर्ध्वक्षेत्रादिनाच्या बाह्यभागादिषु पृथ्ध्यादीनां पृव्यादिवे एकादिविग्रहविचारः, पृथ्व्यादीनां स्थानोत्पादसमु - धाततुल्यस्थित्यादि । (पञ्चसामयिक्यपि गति: ) । ९६२ ८५३-५५ अनन्तरोत्पन्नवादरसूक्ष्मपृव्यादीनां स्थानप्रकृत्यादि ८५३, परम्परोत्पन्नादीनां कृष्णलेश्यादीनां ८५४, ८५५ । ॥ द्वादशैकेन्द्रियशतानि ॥
९६४
॥ चतुखिंशत्तमं शतम् ॥ ८५६ कृतयुग्मकृतयुग्मादि (१६) स्व
९६६ रूपम् । ८५७ तद्विशिष्ट केन्द्रियाद्युत्पादादीनि । ९६७ ।। ३५ शतके १ उद्देशाः ॥
८५८-५९ प्रथमाप्रथमचरमाचरम-प्रथमाप्रथम प्रथमचरम-चरमचरम-चरभाचरम-समयकृतयुग्म
कृतयुग्मैकेन्द्रियाद्युत्पत्यादि । ९६९ ८६० कृष्णलेश्यप्रथमसमयकृष्णले श्यादिभव्य कृष्णलेश्यादिभव्याभव्य कृतयुग्मकृतयुग्मै केन्द्रियायुत्पादादि ।
॥ पञ्चत्रिंशत्तमं शतम् ॥ ८६१-६५ कृतयुग्मकृतयुग्मादिद्वित्रिचतुरिन्द्रियराज्यसङ्क्षिपञ्चेन्द्रि याणामुत्पत्तिः ।
८६६ कृष्णलेश्यादिकृतयुग्म २ सशि
~ 157 ~
९७०
९७३
पञ्चन्द्रियाणामुत्पत्तिः, एकविं शतिः सञ्चिमहायुग्मशतानि, एकाशीतिर्महायुग्मशतानि । ९७५ ॥। ४० शतानि ॥ कृतयुग्मनारकादीनां सान्तरनिर न्तरमुत्पादः, युगपद् द्वियुग्मता, आत्मयशोऽयशउपजीवनं स लेश्यालेश्यक्रिया क्रियसिद्धयादि, योजादीनां कृष्णलेश्यादिकृतयुग्मादीनां भव्यभव्यसम्यग्मिथ्यादृष्टिकृष्णशुक्लपाक्षिककृतयुमनारकादीनामुत्पत्त्यादि । ।। १९६ उद्देशाः ।। ॥ एकचत्वारिंशचमं शतम् ॥ ८६८ प्रदक्षिणावन्दनादियुक्तस्याङ्गी -
९७८
९.७८
८६७
कारः ।
बृहत्क्रमः ।।
॥१३७॥