________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र- "भगवती ।
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्री
भगवत्यंग -
सूत्रे
॥१३४॥
धर्मास्तिकायादिमध्यप्रदेशाः, जीवमध्याष्टप्रदेशावगाहा ७४६ ८८७ ॥। २५ शतके ५ उद्देशः ॥ ७४७-४९ पर्यवातिदेशः ७४७, आवलिकादितीताद्धान्तकालसमयाः ७४८, अनागतातीत सर्वाद्धानामपबहुत्वम् । ७४९ ७५०-५१ निगोदाधिकारातिदेशः ७५०, पविधनामातिदेशः ७५१ । ८९० ॥। २५ शतके ५ उद्देशः ॥ - ९.७३ प्रज्ञापनादि ( ३६ ) द्वार गाथाः ३ ।
८८९
८९०
७५२ पुलाकादीनां (५) खरूपं वेदः । ८९३ ७५३-५६ वीतरागत्वादि ७५३, स्थि
तास्थितजिनकल्पादि ७५४, सामायिकादि ७५५, प्रतिसेवा ७५६ ।
८९४
७५७-५८ ज्ञानानि ७५७, ७५८। ८९५ ७५९-६२ तीर्थातीर्थादि, स्वान्यगृहिलिङ्गानि औदारिकादिशरीराणि, कभूम्यादि ।
८९६
७६३ अवसर्पिण्युत्सर्पिणीतद्भिनका
लसुषमसुषमादितत्प्रतिभागाः । ८९७ ७६४ भवनवास्यादीन्द्रत्यादिगतिः । ८९८ ७६५ संयम स्थानानि तदल्पबहुत्थम् । ८९८ ७६६-६९ चारित्रपर्यायाः, स्वपरस्था
नाभ्यां समुदायेन चाल्पबहुत्वं, सयोगित्वादि, साकारोपयोगादि सकपायत्वादि । ९०१ ६७०-७१ लेश्यावर्द्धमानहीयमानाव
.स्थितपरीणामास्तरिस्थतिः । ९०३ ७७२-७४ मूलप्रकृतीनां बन्धो वेदनमुदीरणं च ।
~ 154 ~
९०४
७७५ ७७ त्यागोपसंपत्ती, सम्झानो सम्शोपयुक्तता आहारकानाहारकत्ये । ७७८-७९ भवग्रहणानि, एकलानाभविकाकर्षाः । ७८०-८१ स्थितिकालोऽन्तरं । ७८२-८५ समुद्घाताः, संस्थातभागादिक्षेत्रस्पर्शने, भावः । ९०८ ७८६ प्रतिपद्यमानप्रतिपन्नजघन्योत्कृएसइया ।
९०९
॥ २५ शतके ६ उद्देशः ॥ ७८७ । ९८-१०२७ सामायिक (५)संयतादीनां स्वरूपम् । ९१० ७८८-८९ वेदरागकल्पाः ७८८, पुलाकादिप्रति सेवाज्ञानतीर्थलिङ्गशरीरकर्मभूमयः ७८९ । ९११ ७९०-९३ उत्सर्पिण्यादिकालः । ७९.०,
२०५
९०६ ९०७
बृहत्क्रमः ।
॥१३४॥