________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-५. "भगवती"] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
श्री- भगवत्यंग
बृहत्क्रमः॥
यहां
देखीए
॥१२५॥
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
५५१-५६ वीरोक्तः स्तेनदृष्टान्तः ५५९,
गोशालककृत आक्रोशः ५५२, सर्वानुभूतिसुनक्षत्रदहनं, वीरकृत उपदेशः, तेजोलेझ्यामोचनं, षण्मास्यन्तमरणकथन, बोउशवर्षविहारप्रादुर्भावनं, गोशालस्य निस्तेजस्कता, निष्पृएप्रश्नव्याकरणता, क्रोधेऽपि बाधनाशक्तिः, आजीविकस्थविराणां सत्यश्रद्धा, गोशालस्य नृत्यादि ५५३, अङ्गादिदाहिका गोशाललेश्या, चरमपानाद्यटकं, पानचतुष्कप्ररूपणा, अयंपुलागमनं, हल्लासंस्थानपृच्छा अम्बकूणकादित्यागः, मत्तवाक्यं, मृते सत्कारकरणप्रेरणा, ५५४, सम्यक्त्वलाभः, यथार्थ
कथनं तिरस्कारप्रादुर्भावनप्रे
॥ पञ्चदशं शतकम् ॥ रणा ५५५, पिहितद्वारे गृहे
७६७ उद्देशक (१४) सङ्ग्रहणी। ६९६ उद्घोषणादि, पश्चाद् ऋद्धया।
५६२-६३ अधिकरण्यां वायुः ५६२, सत्कारः ५५६। ६८५
____ अङ्गारकारिकाग्निस्थितिः ५६३।६९७ ५५७-५९ पित्तज्वरः, सिंहरोदनं,
| ५६४ अयउत्क्षेपादौ क्रिया । ६९७ | रेवतीगृहात्पाकानयनादेशः,रो
५६५-६६ अधिकरण्यधिकरणसाधिगोपशान्तिः ५५७, सर्वानुभूते
करणिनिरधिकरण्यात्मपरोभमहाशुके सुनक्षत्रस्याच्युते याधिकरण्यात्मादिप्रयोगनिर्वउत्पादः ५५८, गोशालभवपर
तितस्वरूपं ५६५, शरीरेन्द्रिम्परा,सुमङ्गलस्योपसर्गः, ज्ञात
ययोगेष्वधिकरण्यादिविचार: वृत्तान्तेन तेजोनिसर्गात् सरथ-.. मातः,सर्वार्थसिद्धे उत्पादः५५९/६९१ |
॥ षोडशे प्रथमः ॥ ५६० गोशालभवाः,सर्वत्र शखवध्यः।६९४ ५६७ शरीरमनोवेदनयोर्जराशोकी । ७०० ५६१ गोशालभवाः, दृढप्रतिशभवे ५६८ पालकविमानमुत्तरत्यो निर्याण
केवलज्ञानं, स्वयं आचार्यादिप्रत्य- मार्गः, आग्नेयीरतिकरेऽवतारः, नीकताफलकथनम् ।
अवग्रहस्य पृच्छाऽनुज्ञा च । ७०२
सुत्ताणि
॥१२५॥
~145